________________
* मम कान्तस्य । प्रोषितस्य समा द्विषट् ।। अतीतास्तन्मयाचिन्ति । करिष्याम्यपरं पतिम् ।।१।। क्लिश्यामि किं * प्र.५० * वृथैवं हि । तत्कृते सांप्रतं पुनः।। इमां गीतिं समाकर्ण्य । तस्मिन्नेवाभवं स्थिरा ।।२।। यतो गतो बहुः कालः। * उ.५८ * स्तोक एवावशिष्यते ।। अतस्तुष्टिवशान्नट्यै । मुक्ताहारो मया ददे ।।३।। नृपोऽप्येतन्निशम्यामात्यमभणत्-मंत्रिन् ।
* राजकुमारा
दीनां दीक्षा * व्यतिकरस्तावत् । श्रीकांताया अपि श्रुतः ।। अतस्त्वमपि हि ब्रूहि । स्वं स्वरूपं मदग्रतः ।।१।। सोऽपि * * प्रांजलिर्व्यजिज्ञपत्-स्वामिंस्त्वदीयसीमाल-भूपालैर्विभवादिभिः ।। भेदितस्त्वद्विनाशाय । जातोऽहं सावधानधीः * * ॥१॥ किंत्वेतद्गीतिकाश्रावाज्जज्ञे भक्तिपरस्त्वयि ।। अतो हृष्टमना नट्ये । व्यतरं करकंकणम् ।।२।। *
नरेंद्रोऽप्येतदाकर्ण्य निषादिनं प्रत्यभाषत-भद्र! स्वरूपं मंत्रींदो-रपि तावन्मया श्रुतम् ।। तवापि श्रोतुमिच्छामि। * तन्निवेदय वेगतः ।।१।। सोऽपि नमन्मौलिरालपत्-राजंस्तवारिभूपाले- णितोऽहं कदाचन ।। यदमुं पट्टकरिणं। * * रयान्मारय यच्छ वा ।। १।। ततो दध्याविति स्वान्ते । किमेनमिभपुंगवम् ।। विनाशयामि वाराति-भूपतिभ्योऽर्पयामि *
वा? ।।२।। इति चिंतापरो गीति-मिमामाकर्ण्य तद्वधात् ।। निवृत्तो मणिनिर्वृत्तं । नट्ये शृणिमदां मुदा ।।३।। * ततः क्षुल्लर्षिप्रमुखाणां स्वरूपं श्रुत्वा प्रमुदितः पृथ्वींद्रः प्रोचे-हंहो शृणुत सर्वेऽपि । यूयं यद्भवतां हृदि ।। * * प्रतिभाति तदेवाशु । कुरुध्वं किमु चिंतया? ||१।। क्षुल्लककुमारादयोऽपि तदाकघैत्यूचिवांसः-राजन्नसार के
प्रश्नो. * एवासो। संसारोऽतः क ईदृशम् ।। अकृत्यं विदधात्येक -जन्मनोऽर्थे विचक्षणः ।।१।। ततः क्षुल्लककुमारस्तांश्चतुरोऽपि *
सटीका * धर्मदेशनया प्रबोध्य दीक्षां ग्राहयित्वा तैः सह राज्ञे धर्मलाभं दत्वा गुरुपार्श्व गतः, सूरिभिरपि प्रशंसितः स + ३२४
elibrary.org