SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ दाननिदानं पृष्टाः, तन्मध्यात् प्रथमं क्षुल्लर्षिः स्वं सविस्तरं व्यतिकरं प्ररूप्य तत एवमवादीत् सर्वंसहा - महाराज! । राजरुग्यशसस्तव ।। समीपमागतो यावत्प्राज्यसाम्राज्यहेतवे ||१|| तावत्सम्यगिमां गीतिं । निशम्य विषयेषु मे ।। मनो व्यरंसीदासीच्च । दीक्षायां निश्चलं मनः ||२|| अतो ममैषा नटिका । परोपकृतिकारिणी ।। इतीव कंबलरत्नं । तस्यै प्रादां प्रमोदतः || ३|| अथ चेत्संशयोऽत्रार्थे । भवतां हृदये तदा ।। इदं मत्पितृनामांकं । मुद्रारत्नं विलोक्यताम् ||४|| इत्युदीर्यादर्शयद्राज्ञो मुद्रारत्नं क्षुल्लककुमारः, राजाप तद्गिरा कंडरीकनामांकितमुद्रारत्नदर्शनेन च तं निजानुजतनुजं ज्ञात्वा हर्षप्रकर्षादित्याख्यत् - हे वत्स ! सुष्ठु विहितं । यदिहागास्तद् गृहाण राज्यमिदम् ।। उपभुंक्ष्व विषयजातं । व्रतपालनवार्तयापि कृतम् ||१|| क्षुल्लकोऽप्याचख्यौ राजन्नैवं वक्तुं । युक्तं राज्याय नरकपथिकाय ।। चिरकालपालितं व्रत - मुज्झति को बुद्धिमान् शिवदम् ।।१।। नृपोऽप्येतदाकर्ण्य सुतमूचे - वत्स ! स्वरूपमश्रावि । तावत्क्षुल्लमहात्मनः ।। तवापि श्रोतुमिच्छामि । तन्निवेदय निर्भयः ||१|| राजांगजोऽप्यवदत् - ताताद्य श्वो वाहं । राज्यार्थी हंतुकाम व त्वाम् ।। अभवं विषप्रयोगात् । किं त्वेतद्गीतिकाश्रवणात् ||१|| मम मतिरीदृग्जज्ञे । यद्राजाऽयं स्वयं वयोऽतीतः।। स्वल्पेनापि हि कालेन । धर्मराजान्तिकं याता ||२|| युग्मम् । तदहं वृथैव पापं । समर्जयामीति मनसि निश्चित्य ।। कर्णाभरणं स्वीयं । नट्यै प्रादां प्रमोदेन || ३ || भूपोऽप्येतत् श्रुत्वा श्रीकान्तां प्रत्यवादीत् - भद्रे स्वरूपं स्वसुत–स्यापि तावन्मया श्रुतम् ।। तवापि श्रोतुमीहेऽह - मतो वद मदग्रतः || १ || साप्याहस्म - भूकान्त ! For Personal & Private Use Only प्र. ५० उ. ५८ नृपतिपूर्व दानकारणम् प्रश्नो सटीका ३२३ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy