SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ * कृतनतिः, ग्राहितश्च शुद्धिनिमित्तमालोचनां, किमुच्यतेऽस्या माहात्म्यम्? यदागमः-आलोयणाएणं भंते * प्र.५० * जीवे किं जणयई? गोयमा ! आलोयणाएणं मायानियाणमिच्छादंसणसल्लाणं मुखमग्गविग्घाणं अणंतसंसार- उ.५९ वट्टणाणं उद्धरणं करेइ, उज्जुभावं जणयइ, उज्जुभावपडिवन्नेणं जीवे अमाई इत्थिवेयं नपुंसगवेयं च न बंधइ, त * मैत्रीप्रेयसी विषये * पुव्वबद्धं च निज्जरेइ । ततः क्षुल्लककुमारमुनिर्निरतिचारं चारित्रं प्रपाल्य निष्ठिताष्टकर्मा शिवशर्मासदत् । * * मेतार्यमुनि * इत्थं जनाः क्षुल्लकुमारसाधोः । कथानकं चेतसि संप्रधार्य ।। दाक्षिण्ययोषामनघां श्रयध्वं । यथा लभध्वं कथा * शिवसौख्यसारम् ।।१।। ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ दाक्षिण्यप्रेयस्यां क्षुल्लककुमारकथा ।। * पुनरपि तस्मिन्नेव शिष्यकृते पंचाशत्संख्ये प्रश्ने गुरुस्तदनुयायि तृतीयमेकोनषष्टिमितमुत्तरमाह-अथ र * मैत्री, व्याख्या-हे वत्स ! न केवलं दाक्षिण्यमेव प्रेयसी विधेया, किंत्वथानंतरं मैत्र्यपि प्रेयसी कार्या, तत्र से * मित्रस्येयं मैत्री, इदमर्थे अणः, स्त्रीत्वादी, सा च किंस्वरूपा? कथं च स्यात्? उच्यते-इह हि त्रिभुवनभवनोदर-* वर्तिनो जीवा मा कदापि दुर्गदुर्गतिपातुकानि पातकानि कार्युः, मा दुःखिता भूवन्, किंतु सर्वेऽप्यनिष्टम* ष्टकर्मपिटकं पिष्ट्वा शिवशर्मभाजो भवंत्वेवंविधा या मनसः प्रवृत्तिः सा मैत्री, उक्तं च-मा कार्षीत्कोऽपि * प्रश्नो. * पापानि । मा च भूत्कोऽपि दुःखितः ।। मुच्यतां जगदप्येषा । मतिमैत्री निगद्यते ।।१।। अत इयमेव प्रेयसी * सटीका कर्तव्या, अत्रार्थे मेतार्यमुनिकथा, तथाहि Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy