________________
*****
**********
प्र. ५० उ. ५९ चन्द्रावतंसक नृपकृत
sa जंबूद्वीपे द्वीपे भारते वर्षे साकेतं नाम नगरं, अत्युन्नतश्रीजितमेरुशैलचैत्याग्रजाग्रध्वजपाणिभिर्यत्।। निरंतरं श्रीजिनराजपूजा - कृत्यार्थमाकारयतीव भव्यान् ||१|| तत्र चंद्रावतंसको नाम राजा, यद्भीत्या वनगहनांतरे रिपुभू-भृत्सुभ्रूणामभिवसतां फलादिभोज्यम् ।। वृक्षत्वग्वसनभरस्तथा विभूषा - गुंजौघाः शयनपदं तु भूरभूवन् ।। १।। तस्य सुदर्शनाप्रियदर्शनानाम्न्यौ पत्न्यो, यदीययोरप्रतिरूपरूपयोः । पुरः स्मरस्य प्रिययो रतेश्च || प्रीतेश्च कायोत्सर्गः रूपं प्रविचार्यमाणं । विवाति निर्मात्यमिव प्रकामम् ||१|| आद्यायाः सागरचंद्रमुनिचंद्रनामानौ नंदनौ, द्वितीयायाश्च बालचंद्रगुणचंद्रनामानौ तनयो, दानादिधर्मा इव येऽत्र लोके । परत्र लोकेऽपि च सर्वकालम् ।। हितेच्छवो विघ्नभिदो विवेकि - समीहितार्थप्रथनप्रवीणाः || १|| कदाचिद् भूपः सुगुरूपास्तिप्राप्तसम्यक्त्वमूलद्वादशव्रतः सागरचंद्राय युवराजपदं, मुनिचंद्रायावंतीपुर्या ऐश्वर्यं वितीर्य पर्वदिने विहितचतुर्विधाहारपरिहारः सायं वासवेश्मन्यागत इत्यचिन्तयत् - यावदत्र प्रदीपोऽयं । रहिष्यति परिज्वलन्।। तावद्वेलं विधास्यामि । कायोत्सर्गं न संशयः ।।१।। इत्यभिग्रहं गृहीत्वा महीपतिः प्रतिमयास्थात् । गते रात्रिप्रथमप्रहरे माभूद्विभोस्तमिस्रोद्भवं भयमिति शय्यापालिका प्रदीपे तैलमक्षिपत् । दीपकलिकातेजः स्पर्धयेव नृपमनोंतर्ध्यानोद्योतोऽधिकं वृद्धिमाप । एवं निस्तृतीये तुर्येऽपि यामे स्वामिभक्त्या शय्यावाहिका तैलं क्षेपं क्षेपं प्रदीपमदीपयत् । प्रातर्ममौपाधिकं धाम, अस्य तु स्वाभाविकं ध्यानज्योतिरिति मत्वेव गृहमणिना व्यलीयत् । भूपोऽपि संपूर्णाभिग्रहो यावत्कायोत्सर्गं पारयितुं प्रावर्तत, तावच्छरीरसौकुमार्याद्रुधिरपूरितपिचंडिकः क्ष्मापालश्चलितुमनलंभूष्णुश्छिन्नद्रुरिव भुव्यपतत् ।
******
For Personal & Private Use Only
*********
प्रश्नो
सटीका
३२६
www.jainelibrary.org