SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ * द्विधापि तस्य क्षमाभृतः स्मृतपंचपरमेष्ठिमंत्रस्य खलवत्कृतमं वपुरितीवात्मा दिवमगात् । ततस्तस्यांतकृत्ये * प्र.५० * कृते सागरचंद्रो विमातरं स्माह-मातर्यदि तवादेशः ।। स्यात्तदा तव नंदने ।। राज्यं निवेश्य श्रामण्य-साम्राज्यं ** उ.५९ स्वीकरोम्यहम् ।।१।। साप्यूचे-वत्स त्वयि द्विधा ज्येष्ठे । राज्यं नान्यत्र युज्यते ।। को नाम विन्यसेद्भारं । वत्से । प्रियदर्शना कृताकार्यम् * सति धुरंधरे ।। १।। मदंगजस्तु त्वां तात-मिव सेविष्यते भृशम् ।। यतोऽग्रजे कृता भक्ति-~क्तमौचित्य* वर्धिनी ।।२।। तदन्वमात्यैः सागरचंद्रो राज्येऽभिषिक्तः । * कदाचन प्रियदर्शना तं सूर्यमिव प्रतापाऽलंकृतं वीक्ष्य कैरविणीव म्लानानना मनसीति व्यमृशत्-तदा * हाल्पधिया राज्यं । दीयमानं न्यषेधि यत् ।। तदश्रीकं सुतं पश्यं-त्यलं दूये करोमि किम् ।।१।। तद्व्यापाद्य नृपं * के स्वीय-सूनौ राज्यं निवेशये ।। जीवत्यस्मिंश्च मत्पुत्रे । राज्यलीलायितं कुतः ।।२।। अन्यदा विमातृसुतयुते । * राज्ञि क्रीडार्थं क्रीडोद्याने गते सति सुदर्शनया जनन्यार्पितं मनोमोदकं मोदकमादाय दासी व्रजन्ती वीक्ष्य नै * प्रियदर्शनयाभ्यधायि-दास्येवमुत्सुका कुत्र । हस्तविन्यस्तमोदका ।। प्रयासि? तन्मदने त्वं । निवेदय निवेदय * ।।१।। साप्याहस्म-देवि! सागरचंद्राय । भूभृते ह्यस्तपोभृते ।। प्रदातुं मोदकं यामि | श्रीसुदर्शनयार्पितम् ।।१।। * सापि दुराशयाऽवसरमाप्य विलोकनच्छलादिव तत्करान्मोदकं प्राग्विषाक्ताभ्यां पाणिभ्यामग्रहीत्, ततस्तं कंदुकवत्कराभ्यां * * मुहुर्मुहुः परामृशन्ती विषभावितं मत्वा चेटीकरेऽर्पयत् । दास्यापि गत्वा राज्ञे मोदके दत्ते सति क्षितिपतिरिति * सटीका दध्यो-लघुभ्रात्रोरदत्वाऽमुं । सिंहकेसरमोदकम् ।। भोक्तुं युक्तं न मे स्यात्तत् । प्राक्तयोर्वितराम्यहम् ।।१।। ३२७ प्रश्नो. Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy