________________
* द्विधापि तस्य क्षमाभृतः स्मृतपंचपरमेष्ठिमंत्रस्य खलवत्कृतमं वपुरितीवात्मा दिवमगात् । ततस्तस्यांतकृत्ये * प्र.५० * कृते सागरचंद्रो विमातरं स्माह-मातर्यदि तवादेशः ।। स्यात्तदा तव नंदने ।। राज्यं निवेश्य श्रामण्य-साम्राज्यं ** उ.५९ स्वीकरोम्यहम् ।।१।। साप्यूचे-वत्स त्वयि द्विधा ज्येष्ठे । राज्यं नान्यत्र युज्यते ।। को नाम विन्यसेद्भारं । वत्से । प्रियदर्शना
कृताकार्यम् * सति धुरंधरे ।। १।। मदंगजस्तु त्वां तात-मिव सेविष्यते भृशम् ।। यतोऽग्रजे कृता भक्ति-~क्तमौचित्य* वर्धिनी ।।२।। तदन्वमात्यैः सागरचंद्रो राज्येऽभिषिक्तः । * कदाचन प्रियदर्शना तं सूर्यमिव प्रतापाऽलंकृतं वीक्ष्य कैरविणीव म्लानानना मनसीति व्यमृशत्-तदा *
हाल्पधिया राज्यं । दीयमानं न्यषेधि यत् ।। तदश्रीकं सुतं पश्यं-त्यलं दूये करोमि किम् ।।१।। तद्व्यापाद्य नृपं * के स्वीय-सूनौ राज्यं निवेशये ।। जीवत्यस्मिंश्च मत्पुत्रे । राज्यलीलायितं कुतः ।।२।। अन्यदा विमातृसुतयुते । * राज्ञि क्रीडार्थं क्रीडोद्याने गते सति सुदर्शनया जनन्यार्पितं मनोमोदकं मोदकमादाय दासी व्रजन्ती वीक्ष्य नै * प्रियदर्शनयाभ्यधायि-दास्येवमुत्सुका कुत्र । हस्तविन्यस्तमोदका ।। प्रयासि? तन्मदने त्वं । निवेदय निवेदय *
।।१।। साप्याहस्म-देवि! सागरचंद्राय । भूभृते ह्यस्तपोभृते ।। प्रदातुं मोदकं यामि | श्रीसुदर्शनयार्पितम् ।।१।। * सापि दुराशयाऽवसरमाप्य विलोकनच्छलादिव तत्करान्मोदकं प्राग्विषाक्ताभ्यां पाणिभ्यामग्रहीत्, ततस्तं कंदुकवत्कराभ्यां * * मुहुर्मुहुः परामृशन्ती विषभावितं मत्वा चेटीकरेऽर्पयत् । दास्यापि गत्वा राज्ञे मोदके दत्ते सति क्षितिपतिरिति * सटीका
दध्यो-लघुभ्रात्रोरदत्वाऽमुं । सिंहकेसरमोदकम् ।। भोक्तुं युक्तं न मे स्यात्तत् । प्राक्तयोर्वितराम्यहम् ।।१।। ३२७
प्रश्नो.
Private Use Only
www.jainelibrary.org