SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ * वत्स ! सम्यगवैपरीत्येन यथावस्थितानंतधर्मात्मकपदार्थसार्थप्रकाशकार्हत्प्रणीतनवतत्त्वावबोधस्वरूपं ज्ञानं सम्यग्ज्ञानं * पंग्वंधकथा * भवतीत्यध्याहारः । किंरूपं तत् ? क्रियासहितं, क्रियत इति क्रिया व्रतश्रमणधर्मादिचरणसप्ततिकारूपा, तथा + पिंडविशुद्धिसमितिप्रभृतिकरणसप्ततिकारूपा, न तु कायिक्यधिकरणिकीमुख्यपंचविंशतिकारूपा, तया सहितं युतं, अत एतदेव मोक्षतरोर्बीजम् । यथा किल बीजाद् वृक्षोत्पत्तिस्तथा सम्यक्परिशीलिताभ्यां ज्ञानक्रियाभ्यां मोक्षसंभवः । न तु केवलेन ज्ञानेन, न तु केवलया क्रियया मोक्षोद्भवः । यदागमः-हयं नाणं कियाहीणं । हया अन्नाणओ से किया ।। पासंतो पंगुलो दद्धो । धावमाणो य अंधओ ।।१।। अतः संवलिताभ्यामेव ज्ञानक्रियाभ्यां मुक्तिः । यत्समयः-संजोगसिद्धी उ फलं वयंति । न हु एगचक्केण रहो पयाइ ।। पंगू य अंधो य वणे समिच्चा । ते संपउत्ता । * नगरं पविठ्ठा ।।१।। अत्रार्थे पंग्वंधकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजपुरं नाम नगरं, तुंगार्हद्गृहहेमकुंभविलसदुद्योतितं । राजागारसुधूप-* * धूपनभवद्भू मांधकारीकृतम् ।। वादित्रध्वनिमेघगर्जितयुतं यत्रांतरिक्षांगणं । पश्यन् केकिगणः परिच्छदवृतो ननर्ति * * हर्षादिव ।।१।। तत्रारिमर्दनो नाम राजा, संग्रामभूमिप्रहतारिभूप-तनुक्षरद्रक्तभरापवित्रम् ।। ज्ञात्वा स्वकं यस्य * * कृपाणधारा-तीर्थेऽकरोत् स्नानविधिं जयश्रीः ।।१।। सोऽन्यदा संसदासीनः स्वानमात्यानित्याहस्म-अस्मिन् पुरे प्रश्नो. * कथंकारं । लोकाक्रंदरवोऽधिकः ।। श्रूयमाणोऽस्ति फेरंड-फेत्कार इव भीषणः ।।१।। सचिवा अप्यूचिवांसः-स्वामिन् * सटीका प्रवर्तते मारे-रुपसर्गो निरर्गलः ।। तेनात्राकर्ण्यते कर्ण-कटुराकंद उच्चकैः ।।१।। पुनर्नृपः प्राह-मंत्रिणः सांप्रतं * ॥४३॥ For Persona&Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy