SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ * कोऽपि । चिंतयित्वा विधीयताम् ।। उपक्रमो यथायं हि । मारिविलयतां व्रजेत् ।।१।। मंत्रिणोऽप्यूचुः-राजनुपाया * पंग्वंधयो* बहुशो । विहिता न तथाप्यसौ ।। निवृत्तिमायाति परं । प्रसरत्यधिकाधिकम् ।।१।। तद्गम्यते पुरं मुक्त्वा । रे वनलङ्घनम् * काप्यन्यत्रेति सूत्रिते ।। अयं स्वयं क्षयं याता । पतितोऽग्निरिवातृणे ।।२।। पुनरपि भूपोऽभ्यधात्-अमात्यप्रवराः र साधु । साधूक्तं हि यदीदृशे ।। संकटे भवतां बुद्धि-राकस्मिक्यभवच्छुभा ॥१।। ततो जनहितेच्छुर्नृपः सर्वत्र पुरे । * पटहमवादयत्-हंहो लोका नृपः प्रात-तिदूरमितः पुरात् ।। पुष्पाकराख्यमारामं । प्रयाता सपरिच्छदः ।।१।।* तयुष्माभिरपि ह्यात्म-परिवारपरिवृतैः ।। तत्रैव गंतव्यमिति । करणीयं च नान्यथा ।।२।। इत्याकर्ण- नाविर्भवत्प्रमोदातिरेका लोका अप्यचिंतयन्-पुराप्येतत्पुरं मारि-भीता दुर्जनसंगवत् ।। अभीप्सवोऽभवन्मोक्तुं । । * किं पुनः क्षितिपाज्ञया ।।१॥ ततो भूधवो बौद्धवादवच्छून्यं पुरं विधायावरोधप्रधानपौरैः समं तमेव द्रुमसरो- * * ऽभिराममाराममगात्, तद्भूभागे कदाचित्पटमंडपेषु, कदाचित्तृणकुटीरकेषु, कदाचित्तरुतलेषु कदाचिल्लतागृहेषु * वसतां सहकारादिफलान्यास्वादयतां कदाचिद्विकस्वरसरोजखंडमंडितेषु सरोवरेषु वारिक्रीडां पुष्पावचयं च कुर्वतां * ऊर्वीपतिप्रभृतिजनानां महानप्येकाह इव मुदा जगाम कालः । उपशांते च मारिविप्लवे भूपाद्याः स्वपुरमगुः । नवरं । * स्थितौ द्वौ पुरुषावनाथौ गमनालोकनाक्षमौ पंग्वंधौ । तदानीमन्योन्यारणिद्रुमघर्षणयोगादुद्भूतभूमधूमभरैर्दशापि के * दिशोंधकारयन्, त्रटत्त्रटिति पादपान् दहन्, धगद्धगिति ज्वलज्ज्वालालोलाशतैर्जंतुजातं कवलयन् प्रलयकालानल * सटीका इव करालो दवानलः प्रकटीभूतः । यस्मिन् प्रसर्पत्यखिला अवापु-र्जीवाः क्षयं केवलमग्निकायः ।। अवर्धतात्यंततरं । ॥४४॥ प्रश्नो. Járducation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy