SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ । * सोमशर्म-द्विजकृततादृग्महोपसर्गात्सः ।। गजसुकुमालमुमुक्षु-र्मोक्षसुखं तत्क्षणादाप ।।१।। इति कर्णकटुकमाकर्ण्य * प्र.४ सहजविरहमर्छितः कथमप्याप्तचेतनोऽच्यतो विभं पनरपुच्छत-संसारमरुकल्पद्रो ! जिनेंद्र ! स दुराशयः ||* गजसुकुमालअद्रष्टव्यमखो भ्रात-हंता ज्ञेयः कथं मया? ॥१॥ भगवानप्यचिवान - गोविंद ! सोमशर्म-द्विजन्मने मा कपः । मोक्षः * स हि सहायो ।। मंक्ष्वजनि भवद्भातुः । शिवपुरगतिसाधनोपायः ।।१।। चिरसाध्यापि हि सिद्धिः । सहायवशतो है * भवेत् क्षणेन यथा ।। आगच्छताद्य भवता । जरद्विजस्येष्टकार्पणतः ॥२॥ यदि सोमशर्मविप्र-स्तव बंधोः कर्म * + नेदृशं कुर्यात् ।। कालविलंबेन विना । तस्य तदा स्यात्कथं सिद्धिः ? ।।३।। किंचोबद्धं स्वं यः पुर्या । कयादित * निर्यान्निरीक्ष्य पुर्यां त्वाम् ।। प्रविशन्तं दीर्णशिरा । म्रियते स भ्रातृहा ज्ञेयः ।।४।। ततोऽच्युतो रोदसीपुरं रुदन् में ज्ञानं परमस्वयं सोदरस्यांगसंस्कारादिकृत्यं कृत्वा नगर्यां प्रविशंस्तथैव सोमशर्माणं मृतं दृष्ट्वा, पादयोर्बन्धयित्वा, सर्वत्र + पदपादपस्य भ्रामयित्वा, गृध्रादिभ्यो बलिं दापयित्वा हृष्टहृदयः प्रासादमाससाद । इति मनसि विभाव्य भव्यलोका गजसुकुमालमुनेश्चरित्रम् ।। कुरुत भवततिच्छिदे प्रयत्नं । भवति हि येन महोदयो वः ।।१।। ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ त्वरितसंसारसंततिच्छेदे गजसुकुमालकथा ।। त्वरितसंसृतिसंततिच्छेदवैषयिकी गजसुकुमालकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचमं प्रश्नमाह - प्रश्नो . प्र० ५- किं मोक्षतरोर्बीजम् ? व्याख्या-हे भगवन् ! मोक्षतरोः परमपदपादपस्य किं बीजं मूलोत्पत्ति- के सटीका *कारणम् ? इति प्रश्ने शिष्यो चममुत्तरमाह-सम्यग्ज्ञानं क्रियासहितम। ॥४२॥ बीजम् Jain Educato International erson www.jainelibrary.org Private Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy