________________
।
* सोमशर्म-द्विजकृततादृग्महोपसर्गात्सः ।। गजसुकुमालमुमुक्षु-र्मोक्षसुखं तत्क्षणादाप ।।१।। इति कर्णकटुकमाकर्ण्य * प्र.४
सहजविरहमर्छितः कथमप्याप्तचेतनोऽच्यतो विभं पनरपुच्छत-संसारमरुकल्पद्रो ! जिनेंद्र ! स दुराशयः ||* गजसुकुमालअद्रष्टव्यमखो भ्रात-हंता ज्ञेयः कथं मया? ॥१॥ भगवानप्यचिवान - गोविंद ! सोमशर्म-द्विजन्मने मा कपः ।
मोक्षः * स हि सहायो ।। मंक्ष्वजनि भवद्भातुः । शिवपुरगतिसाधनोपायः ।।१।। चिरसाध्यापि हि सिद्धिः । सहायवशतो है * भवेत् क्षणेन यथा ।। आगच्छताद्य भवता । जरद्विजस्येष्टकार्पणतः ॥२॥ यदि सोमशर्मविप्र-स्तव बंधोः कर्म * + नेदृशं कुर्यात् ।। कालविलंबेन विना । तस्य तदा स्यात्कथं सिद्धिः ? ।।३।। किंचोबद्धं स्वं यः पुर्या । कयादित * निर्यान्निरीक्ष्य पुर्यां त्वाम् ।। प्रविशन्तं दीर्णशिरा । म्रियते स भ्रातृहा ज्ञेयः ।।४।। ततोऽच्युतो रोदसीपुरं रुदन् में ज्ञानं परमस्वयं सोदरस्यांगसंस्कारादिकृत्यं कृत्वा नगर्यां प्रविशंस्तथैव सोमशर्माणं मृतं दृष्ट्वा, पादयोर्बन्धयित्वा, सर्वत्र + पदपादपस्य भ्रामयित्वा, गृध्रादिभ्यो बलिं दापयित्वा हृष्टहृदयः प्रासादमाससाद । इति मनसि विभाव्य भव्यलोका गजसुकुमालमुनेश्चरित्रम् ।। कुरुत भवततिच्छिदे प्रयत्नं । भवति हि येन महोदयो वः ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ त्वरितसंसारसंततिच्छेदे गजसुकुमालकथा ।। त्वरितसंसृतिसंततिच्छेदवैषयिकी गजसुकुमालकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचमं प्रश्नमाह -
प्रश्नो . प्र० ५- किं मोक्षतरोर्बीजम् ? व्याख्या-हे भगवन् ! मोक्षतरोः परमपदपादपस्य किं बीजं मूलोत्पत्ति- के सटीका *कारणम् ? इति प्रश्ने शिष्यो चममुत्तरमाह-सम्यग्ज्ञानं क्रियासहितम।
॥४२॥
बीजम्
Jain Educato International
erson
www.jainelibrary.org
Private Use Only