SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ * भवेद्यदि ।। तदा पितृवने गत्वा । प्रतिमां स्वीकरोम्यहम् ।।१।। आराधकोऽयमिति भगवतानुज्ञातो गजः श्मशानमेत्य * प्र.४ * त्वरितं संसारसंततिच्छेदाय कायोत्सर्गेणास्थात् । अस्मिन् क्षणे च बहिरागतः सोमशर्मा द्विजस्तथास्थं गजं * सहायवशेण * दृष्ट्वोल्लसत्कोप इत्यचिंतयत्-कथं मामैष पाखंडी । परिणीय व्यडंबयत् ।। तनयां तत्तथा कुर्वे । यथासौ भस्म-* गजसुकुमालस्य क्षणेन सिद्धिः र साद्भवेत् ।।१।। ततः स दुरात्मा गजशिरसि ज्वलच्चितांगारभृतं घटीकंठं न्यस्य स्वं कृतार्थं मन्वानो गृहमगात् । । गजोऽपि तेन दंदह्यमानो मनस्येवं व्यमृशत्-रे जीव ! सहस्व वशो-ऽयमेव तव मुक्तिमार्गगमनाय ।।* * साहाय्यकरोऽतोऽस्मिन्नधुना मा कृथा रोषम् ॥१॥ यतः-सह कलेवरखेदमचिंतयन् । स्ववशता हि पुनस्तव * * दुर्लभा ।। बहुतरं तु सहिष्यसि जीव ! रे । परवशो न च तत्र गुणोऽस्ति ते ।।१।। इति ध्यायतस्तस्य महात्मनो में * मस्तके बाह्योऽनलोऽज्वलत्, तदीय॑येवांतरपि शुक्लध्यानानलः प्रजज्वाल । आयेन बाह्ये वपुष्यन्येनांतरंगकर्म-* शरीरे भस्मीकृते समुत्पन्नकेवलज्ञानो गजमुनिर्मुक्तिकांताकांतोऽजनि । जाते च द्वितीये दिने प्रातर्गजमुनिनमनाय * * सपरिकरो रथारूढो रथांगपाणिः द्वारिकापुर्या निर्यान्नव्यदेवकुलकरणायेष्टिकावृंदं मूर्धा वहंतं वृद्धं विप्रं * प्रेक्ष्याध्यासीत-एषोऽनेन प्रयत्नेन । कर्तं देवगहं कथम ।। क्षमोऽतोऽमृष्य साहाय्यं । प्रदातुं युक्तमेव नः ।।१।। के ततोऽनुकंपया केशवे स्वयमेव पाकादिष्टकां तत्र देवकुले समानयति सति सर्वोऽपि जन इष्टकावृंदमानैषीत्, इत्थं * प्रश्नो. * द्विजं कृतार्थीकृत्य कृष्णः समवसरणं गतो गजमुनिमनालोकयन्नाकुलमना नेमिनमपृच्छत्-नाथ ! नाथ ! कृपासिंधो! * सटीका र समाख्याहि क स व सः ।। मन्मनो दुःखवृक्षौघ-भंजनैकगजो गजः ।।१।। जिनोऽपि जगौ-दाशार्ह ॥४१॥ ducation Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy