SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्र.४ प्रव्रज्या * स्फुर्जद्गुणं त्वां विना ।।१।। एवमुक्तोऽपि गजो यावद् व्रताग्रहान्न विरराम, तावत्कथमपि पितृभ्यामनुज्ञातो* ऽच्युतानुजोऽच्युतपार्श्वमियाय, विष्वक्सेनोऽप्युत्संगसंगिनं तं विधायाभ्यधात्-भ्रातः कल्पद्रुमेणेव । भवतो * दर्शनेन मे ।। हर्षोऽभवदतो ब्रूहि । किमागमनकारणम् ।।१।। गजोऽपि जगौ-बंधो विसर्जय द्राग्मां । नेमिपार्श्वे । र यतो व्रतम् ।। ग्रहीष्यामि करिष्यामि । सफलं मानवं जनुः ।।२।। हरिरप्येवमाकर्ण्य विमना इत्यूचे - वत्सायश्चणकानां । चर्वणवदुश्चरश्चरणभारः ।। यत्र तु पंचापि महा-व्रतानि परिपालनीयानि ।।१।। * द्वाविंशतिरपि सततं । परीषहा दुस्सहाः प्रषोढव्याः ।। वायुवदप्रतिबद्धा । विहारचर्या समासूत्र्या ।।२।। तप्यं * * द्वादशधापि । तपो विधेयस्तथाऽरसाहारः ।। त्वं त्वतिमृदुगात्र-स्तद्विरमाध्यवसायतोऽमुष्मात् ।।३।। किंतु चतुरंगरंग-* लक्ष्मीप्राज्यं गृहाण मद्राज्यम् ।। सेवक इव तव सेवां । कर्ता मन्यस्व मद्वाक्यम् ।।४।। गजोऽप्यगदत्* शशिकररुचिरयशोभर-सोदर ! कातरनृवत्किमित्येवम् ।। प्रवदसि महतां किमपि । हि न दुष्करं स्वीकृतं , * कृत्यम् ।।१।। उक्तं च प्रव्रज्याविधाने-ता तुंगो मेरुगिरी । मयरहरो ताव होइ दुत्तारो ।। ता विसमा कज्जगई । * जाव न धीरा पवजंति ।।१।। तन्मे प्रयच्छ दीक्षा-दानानुज्ञामलं विलंबेन ।। राज्ये न मनो यस्मा-न्नरकांतं + र कांतमपि तत्स्यात् ।।२।। तदनु तदाशयज्ञेन विष्णुनाप्यनुज्ञातो गजो भार्याभ्यां सह शिबिकाधिरूढः पितृमातृभ्रातृप्रभृति* परिच्छदानुगम्यमानो दीनादिदानं ददानः सोत्सवं नेमिपार्श्वे प्राव्राजीत् । ततस्तद्वियोगाविर्भूतप्रभूतबाष्पजलक्किन्न-* * भूतलेषु पित्रादिषु स्वं स्वं स्थानं गतेषु सायं गजमुनिर्जिनमानम्य व्यजिज्ञपत्-महानंदपथाध्वन्य ! युष्मदाज्ञा * प्रश्नो . सटीका ॥४०॥ & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy