SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ * मातृभ्रातृस्नेहपेशलवचः शृंखलाबद्धः सोमशर्मद्विजांगजां सोमानाम्नी, कलयामास कलत्रयुगयुतो रतिप्रीतिसनाथ-* * मन्मथतुलां, विललास च कियत्कालम् । गजसुकुमाल संवेगवेगः * अत्रांतरे द्वारिकोपवनांतरे समवसृतः समुद्रविजयभूपालबालः शिवादेवीकुक्षिमानससरोमरालः सकलारिष्ट-* विष्टरच्छेदनेमिः श्रीमानरिष्टनेमिः । निषसाद च सुरासुरकृतसमवसरणांतः । गजसुकुमालोऽपि भगवदागमनं * श्रुत्वा प्रियाभ्यां युतो गतो वंदनाय, नत्वा च जिनमुचितभूप्रदेशमुपविवेश । भगवानपि तत्प्रबोधाय व्यधादीदृशीं । * देशनां-हंहो भव्यजना ! भृशं कुशमुखप्रोद्यत्पयोबिंदुव-द्वातांदोलिततूलवत्क्षितिधरश्रोतस्विनीपूरवत् ।।* * विद्युदंडवदिंद्रजालवदिभश्रोत्रद्वयीवत्स्फूर-द्भूरुट्पांडुरपर्णवच्छिशुकृतक्रीडारजोगेहवत् ।।१।। तृष्णाक्रांतशकुंत-* * बालगलवज्जंभारिकोदंडव- द्वर्णिन्यक्षिकटाक्षवच्छरदृतूद्भूतांबुमुग्गर्जिवत् ।। संध्यारागवदायुरस्थिरतरं मत्वा जिनोक्तं + * व्रतं । गृह्णीध्वं यदि वः स्पृहा शिवपुरश्रीसौख्यसंप्राप्तये ।।२।। युग्मं ।। इति व्याख्यां श्रुत्वा संवेगवेगाद्देवकी-सुतो * जिनं व्यजिज्ञपत्-नाथ प्रयच्छ मे दीक्षां । मां तारय भवार्णवात् ।। भगवानप्युवाच-यद्येवं वत्स ! तर्हि त्वं । * * पित्रादीन्मुत्कलापय ।।१।। ततो गतो गजसुकुमालः, ततः स बालः पितृमातृपार्श्वमेत्येत्यूचे (मित्यूचे पाठा.)-पूज्यौ । * प्रसत्तिमासूत्र्यो-द्धरतं मां भवावटे ॥ निपतन्तं व्रतानुज्ञा-दाननव्यवरत्रया ।।१।। तावप्येतद्वज्रपातप्रायं दुःसहं में प्रश्नो. * श्रुत्वा क्षणमेकं मूर्छामनुभूय च सगद्गदं जगदतुः – वत्सेदृग्वयसि व्रतग्रहविधियुक्तो न ते सांप्रतं । गार्हस्थ्यद्रुममंजसा * सटीका * सफलय स्वालोकनेनान्वहम् ।। अस्मांस्तोषय निश्चितं बहुविधोपायैरवाप्तोऽस्यतो । जीवामो न पुनर्वयं क्षणमपि * ॥३९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy