SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्र.४ कृष्णस्य सुराराधना * परमीहेऽह-मेकमन्यं तनूद्भवम् ।। यथा मे पूर्यते बाल-लालनैककुतूहलम् ।।२८॥ मुरारिरप्याहस्म-मातर्मुच शुचं * * तोषं । भजात्रार्थे तथोद्यमम् ।। विधास्यामि यथा ते स्या-मनोरथतरुः फली ।।२९।। इत्युक्त्वा कृष्णः स्वधामैत्य * पवित्रीभूय तपसा शक्रसेनान्यं हरिनैगमेषिणं सुरमाराधयांचकार । सोऽपि प्रकटीभूयाभणत्-हरे ! निवेदय र * स्वार्थं । किमर्थं भवता स्मृतः ।। कदाचिदपि नो देव-दर्शनं विफली भवेत् ।।१।। गोविंदोऽप्यवादीत्-सुर ! पूरय है * मे मातुः । सुतोत्पत्तिकुतूहलम् ।। येनानंदसुधांभोधि-मध्यमग्ना भवेदसौ ।।१।। देवोऽप्यूचे-जिष्णो भावी भवन्मातुः। * सर्वोत्कृष्टोऽष्टमः सुतः ।। उद्भिन्नयौवनः किंतु । सोऽवश्यं प्रव्रजिष्यति ॥१।। इत्युदीर्य विद्युदंड इव सुरे तिरोभूते - * ऽच्युतो मातुरंतिकमेत्य सर्वं स्वरूपं प्रोच्य च स्वप्रासादमाससाद । देवक्यपि तद्वचःश्रवणोद्भवत्प्रमोदा । यावदासीत्तावत्तदैव कोऽपि जीवो दिवश्श्युत्वा मरालबाल इव देवकीकुक्षिकमलमलमकरोत् । तस्मिंश्चावतीर्णे * * देवकी निशि सुरगजोपमगजस्वप्नं दृष्ट्वा वसुदेवाग्रे न्यगदत् । सोऽपि स्वप्नार्थं विचार्य प्रोचे-प्राणप्रिये तवानेन । स्वप्रेनात्यंतहारिणा ।। भविता पुंडरीकाक्ष-सदृक्षस्तनयोत्तमः ।।१।। सापि तत् श्रुत्वा चेलांचले शकुनग्रंथिं बद्ध्वा का रोहणभूरिव तद्गर्भरत्नं बभार | पूर्णे च समये प्रासूत सुतं, कारितः सविस्तरं पुत्रजन्ममहः पित्राद्यैः, दत्तं च । * स्वजनादिदानमानपूर्वं स्वप्नानुसारात्तस्य शिशोर्गजसुकुमाल इति नाम, पालयामास कल्पशाखिनमिव तं स्वयमेव में देवकी । सोऽपि नवेंदुवत्प्रवर्द्धमानः सर्वस्यापि दृक्कैरवामृतपारणी बभूव । अधीयाय कलाचार्यात्सकलाः कलाः । * अवाप युवतीजनमनःक्रीडावनं यौवनम् । उपायंस्तानिच्छन्नपि पित्रादेशाद् द्रुमभूपकन्यां प्रभावत्यभिधानां, तथा के प्रश्नो. सटीका ॥३८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy