________________
* यदि मोक्षलक्ष्मी-वक्षस्तटीविलुठनस्पृहयालुता वः ॥१॥
प्र.१८ ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ ललनालोचनबाणाऽक्षोभे सुदर्शनश्रेष्ठिकथा ।
सदुपदेशः
कर्णामृतम् ललनालोचनबाणाऽक्षोभवैषयिकीं सुदर्शनश्रेष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्योऽष्टादशं प्रश्नमाह -
प्र.१८ - पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते ? व्याख्या - हे भगवन् ! कर्णाञ्जलिभिः श्रोत्रपुटैः पातुं । * धयितुं अमृतमिव सुधेव किं बुध्यते ज्ञायते ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि अष्टादशमुत्तरमाह* सदुपदेशः, व्याख्या-हे वत्स ! सत्परमार्थेन नरस्वर्गापवर्गसुखहेतुर्योऽसावुपदेशः सर्वजीवरक्षणदक्षः कूपदेशस्तु * * संसारपारावारपातहेतुः । अतः सदुपदेशश्रवणादेव परमार्थप्राप्तिः, यदागमः-ते णं काले णं ते णं समए णं पासवच्चिया थेरा भगवंतो जाईसंपन्ना, कुलसंपन्ना, बलसंपन्ना, रूवसंपन्ना, विणयसंपन्ना, नाणसंपन्ना, दंसणसंपन्ना, * चरित्तसंपन्ना, लज्जासंपन्ना, लाघवसंपन्ना, ओयंसी, तेयंसी, वच्चंसी, जसंसी, जियकोहे, जियमाणे, जियमाया, * जियलोहा, जियनिद्दा, जियइंदिया, जियपरिसहा, जीवियासामरणभयविप्पमुक्का, जाव कुत्तियापणाभा विहरंति, तहारूवण्हं भंते समणं वा माहणं वा पज्जुवासमाणस्स पज्जुवासणा किं फला ? पज्जुवासणा गोयमा ! सवणफला, से णं भंते सवणे किं फले ? नाणफले, नाणे किं फले ? विन्नाणफले, विन्नाणे किं फले ? *
प्रश्नो . पच्चक्खाणफले, पच्चक्खाणे किं फले ? संजमफले, संजमे किं फले ? अणण्हयफले, एवं अणण्हए तवफले, *
सटीका * तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया किं फला ? सिद्धिपज्जवसाणफला पन्नत्ता । गाहा-सवणे * ॥१३४॥
Jedan remations
For Personal & Private Use Only
ww.jainelibrary.org