________________
सुदर्शन
* धार्यो न मानसे ।। अपकारिष्वपि नृषु । सन्तो हि करुणापराः ॥४॥ ततो नृपेण गजे समारोप्य स्वप्रासादे नीत्वा प्र.१७ * स्नानजिनाऽर्चनभोजनविलेपनवस्त्राऽऽभरणादिसत्काराऽनंतरं निशास्वरूपं पृष्टः सुदर्शनो यथावदकथयत् ।
केवलिनः * अरक्षयच्च राज्ञीनिग्रहोद्यतं नृपति, भूपोऽपि तं कुंभिकुंभमारोप्य मूर्ध्नि धारितातपत्रमुभयतः प्रकीर्णकवीज्यमानं
परमपद* पूर्यमाणेषु यमलशंखेषु रोदःकुक्षिभरिभ्रमं विभ्रत्सु वादित्रनादेष्वहो शीलमहिमेति जयारवे प्रसरति सुदर्शनं *
प्राप्तिः * तत्पितुरावासं प्रावेशयत् । ततोऽभया ह्रिया पाशेन विपन्ना, पंडितापि भयान्नष्ट्वा पाटलीपुरे देवदत्तावेश्यावेश्मनि रे * तस्थौ । तत्रापि पंडिता सुदर्शनरूपं तथाप्राशंसद्यथा देवदत्ता सुदर्शनोत्काजनि । सुदर्शनोऽपि संसाराद्विरक्तः
सुगुरोरात्तव्रतस्तपसा कृशांग एकाकिविहारप्रतिमाधरः क्रमाद्विहरन् कुसुमपुरमियाय । तत्र भिक्षायामटन्तं सुदर्शनमुनि । * वीक्ष्य पंडिता देवदत्ताग्रे न्यवेदयत्, सापि पंडितया तमानाय्य भिक्षादंभेन न्यमंत्रयत् । भगवानपि सापायं निरपायं *
वेदं स्थानमित्यविमृश्य तद्गृहं प्राविशत् । तयापि कपिलयेव द्वारं दत्वा सर्वं दिनं स मुनिरनुकूलप्रतिकूलोपसर्गः । * कदर्थयित्वा मुक्तः सायमुद्यानमगात्, तत्र व्यंतरीभूतया तयाऽभयया दृष्टो व्युत्सृष्टपाणिः स मुनिः + * प्रागिवोपद्रूयमाणोऽप्यक्षुब्धमना अपूर्वकरणादिना क्षपकश्रेणिमारूढो घातिकर्मक्षयात् केवलज्ञानमाप । व्यधायि र * च सविधस्थैः सुरैरस्य केवलमहिमा । भगवानपि लोकोपकाराय धर्मदेशनामातनोत् । न केवलं तया देशनया के
प्रश्नो. * जनाः प्रबुद्धाः, किन्तु देवदत्तापंडिताभयाव्यंतर्योऽप्यबुद्ध्यन्त । ततः सुदर्शनकेवली सर्वत्र लोकान् प्रबोधयन् र
सटीका क्रमात्परमपदमासदत् । इत्थं सुदर्शननिदर्शनदत्तकर्णा । नारीविलोचनशिलीमुखलक्ष्यभावम् ।। मा गच्छताऽच्छधिषणा ॥१३३॥
************************
JE
Education International