________________
****
पौरगिरः श्रुतिगोचरचारितां नयन्तः सर्वत्र पुरि भ्रामं भ्रामं ऋषभदास श्रेष्ठिमंदिरद्वारमानयामासुः । तत्र तथास्वरूपं निजपतिं वीक्ष्य महासती मनोरमेत्यचिन्तयत्-अयं सदा सदाचारो । मत्पतिर्नृपतिस्तथा ।। न्यायनिष्ठः परं दुष्टो । हतस्रष्टाऽयमेव हि ।।१।। यद्वेदं सुष्ठु नाचिंति । यदमुष्य महात्मनः । प्राग्जन्मकृतपापानां । फलमेतदुपस्थितम् ॥२॥ अमीषु क्षपितेष्वेव । प्रतीकारो न चान्यथा ॥ तथाप्यत्र यतिष्येऽहं । यथा चासौ भविष्यति ॥३॥ गृहांतः प्रविश्य देवार्चामासूत्र्य कायोत्सर्गे स्थित्वा शासनसुरीं मनसि न्यस्य पुनः व्यमृशत् - परमेश्वरि मे पत्यु-र्दोषसंभावनापि हि ।। न बभूव क्वचित् सा तु । समजायत संप्रति ||१|| अतोऽस्य जैनमुख्यस्य । चेत्साहाय्यं विधास्यसि ।। तदाहं प्रतिमामेनां । पारयिष्यामि निश्चितम् ||२|| नो चेदेवं स्थिताया मे । स्यादेवानशनं यतः ॥ न वीक्षितुं क्षमा धर्म - हीलां श्रावकबालिका ||३||
इतश्च ततःस्थानात्तैरारक्षैः श्मशानमेत्यारोपितः शूलायां सुदर्शनः, सापि देवतानुभावात्सुवर्णसिंहासनतामगात् । ततस्तद्बधाय कंधरायां व्यापारितः करालः करवालः कंठकंदले सुमदामतिस्म । ततो भीतैस्तैस्तद्वृत्तं राज्ञाऽग्रे व्यज्ञपि । नृपोऽपि राजगजमारुह्य रयादयात्सुदर्शनाभ्यासं तं च बंधुवदालिंग्य पश्चात्तापपर इत्युचे - श्रेष्ठिन् दिष्ट्याद्य दृष्टोऽसि । यत्पापेन मया भवान् || मार्यमाणोऽपि न मृत- स्तत्ते शीलविजृंभितम् ।।१।। मायाविनीनां नारीणां । वचनात्त्वां विनाशयन् ॥ अविमृश्यकृतां पुंसां । मध्येऽहं प्रथमोऽभवम् ॥२॥ किंत्वेतत्पातकमहं । भवतैव हि कारितः ।। यत्तदानीं मया वारं वारं पृष्टोऽपि नाऽब्रवीः || ३|| तत्त्वया मेऽपराधोऽयमार्य !
Use Only
प्र. १७ महासती
मनोरमाया
उत्तमचिंता
कायोत्सर्गे
स्थितिः
शूलायाः
सुवर्ण
सिंहासनम्
प्रश्नो.
सटीका
॥१३२॥
N.jainelibrary.org