SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ******* तदभाग्योदयादखिलाऽपि कमला पलायिता, यतः - अशाश्वतान्यनित्यानि । सर्वाणि दिवि चेह च ।। सुराऽसुरमनुष्याणा-मृद्धयश्च सुखानि च ॥ १॥ ततः कियत्सु दिनेषु गतेषु पिताप्यंतकांतिकमगात्, यदुक्तं-कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः । स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राज्ञां प्रियः ॥ कः कालस्य न गोचरांतरगतः कोऽर्थी गतो गौरवम् । को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥१॥ तन्माताऽपि तादृग्वित्तपतिविपत्तिदुःखिता जातमात्र एव तस्मिन् परभवमवाप । अहो ! अचिंत्यं हतविधिविलसितम् ! उक्तं च- विहिणो वसेण कज्जं । जयंमि तं किं दारुणं पडइ ।। जं न कहिओ न सहिओ । न चेव पच्छाइओ तरइ ।।१।। ततो विपन्नपितृकं धूलिधूसरशरीरं दुःखलतालवालं तं बालं वीक्ष्य जनो दुर्गत इति तदभिधां व्यधात् । ततो विधिवशादपालितोऽपि स परालये कोकिल इव वृद्धिमाप्नुवन् कथमपि भिक्षावृत्याजीविकां कुर्वन् कष्टेन समयं गमयन्नन्यदाऽ चिंतयत्- अहह कुलक्षयकालो । जननीगर्भे तुषार इव तापे ।। किमिति न जगाल यद्वा । किं न मृतो जातमात्रोऽपि ||१|| अथवा किं मम जीवित- फलं यदन्यालयेषु दीनमुखः । वितर वितरेति याञ्चां । लाघवजननीमहं कुर्वे ||२|| तद्वरमेव हि मरणं । न पुनरेषाऽखिलगुणगणलतासु || दंभोलिदंडधारातुल्या याञ्चा भृशं विहिता ||३|| जइ धणु णुदउ विहिवसिण पियववसाइ विलग्गि । अंचलु उडिमसजनहरि वरि मरि तोइ ममज्जि ।। इति ध्यात्वा स ततः स्थानात्पुराद्वहिरेत्याऽऽ सन्नस्थं गगनाग्रजाग्रशृंगं कमपि गिरिं हरिवदारुह्य यावत्पिपतिषुरभवत्तावत्तद्भाविशुभकर्मप्रेरितो दमसाराभिधः साधुरेत्य तत्पुरः प्रोचे - भो भद्र ! मा मा मा । कृथा For Personal & Private Use Only Jain Education International प्र. २३ दुर्गतकथा प्रश्नो. सटीका ॥१६७॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy