SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ******** K*** वृथाऽद्रेरितः पतनमथ चेत् ।। पतसि तथापि तवाऽऽलं । दुःखं यदीरितं मुनिभिः || १ || विषभक्षणेन सलिला - नलविशनेनाऽद्रिशृंगपतनेन ॥ क्षुत्तृड्व्यथया रज्जु - ग्रहणेनाऽकांडभीत्या च ॥ २ ॥ जीवा मृत्युं प्राप्ता । व्यंतरपदवीं प्रयान्ति तुच्छसुखाम् ।। तत्रापि हि यदि मनसोऽध्यवसायो बोभवीति शुभः ||३|| युग्मम् || तद्विरम विरम वेगा–दस्मादपमृत्युतो जिनोद्दिष्टम् || व्रतमंगीकुरु चेत्त्वं । वांछसि दुःखावली - विलयम् ||४|| इति सदुपदेशं निशम्य दुर्गतो गिरिशृंगादुत्तीर्य मुनिवर्यमानम्य च व्यजिज्ञपत् - श्रमणवृषभ ! साधु बोधितोऽहं । वितर विधाय दयां ममाऽऽशु दीक्षाम् ।। न हि भवति यथा कदापि दुःखं । भवति च शर्म कुकर्म-मर्मभेदि ||१|| यतिरप्युपबृंहणापूर्वं तं दीक्षयित्वा द्विविधां शिक्षां शिक्षयित्वाऽन्यत्र विजहार । दुर्गतर्षिरपि तादृक्कुकर्मक्षपणाय तत्रैव विचित्रं तपः कुर्वाणः क्रमेणाऽक्षयपदमासदत् । इति दुर्गतस्य सुधियश्चरितं । विनिधाय कर्णकुहरांतरे सदा ।। परियाचनं त्यजत येन भवेन्न । भवे कदाचिदपि वोऽत्र लाघवम् ||१|| ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ लाघवहेतुयाञ्चायां दुर्गतकथा || लाघवहेतुयाञ्चावैषयिकीं दुर्गतकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुर्विंशं प्रश्नमाह प्र. २४- किं जीवितम् ? व्याख्या - हे भगवन् ! किं जीवितं प्राणितव्यम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि चतुर्विंशमुत्तरमाह - अनवद्यं, व्याख्या - हे वत्स ! नास्त्यवद्यं दूषणं यत्र तदनवद्यं, आस्तां तावज्जीवन् पुमान्, किंतु परभवगतोऽपि निरवद्यजीवितो जीवन्नेव, अवद्यजीवितस्तु जीवन्नपि मृत एव, यदुक्तं प्र. २४ जीवितं अनवद्यम् प्रश्नो. सटीका 1198211
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy