SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ कथा * जीवंति चिय वुच्चंति । सुद्धसीला मयावि जियलोए । जीवंतावि मयच्चिय । जीवा सीलेण परिहीणा ।।१।।* प्र.२४ अत्रार्थे आरोग्यद्विजकथा, तथाहि आरोग्यद्विज - इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, कामं कुलीनाः सुमनोमनोज्ञाः । स्वच्छायया मैं * द्योतितदिग्विभागाः । द्विजेषु विश्राणितसत्फलौघा । द्रुमोपमा यत्र वसंति सन्तः ॥१।। तत्र देवगुप्तनंदानामानौ के दंपती. यौ जिनेंद्रपदपजनसत्कौ । विश्ववैरिनिभपापविरक्तौ ॥ सर्वपौरपरिपरितकामौ । नो कदाचिदपि । * संश्रितवामौ ।।१।। तयोरनिर्दिष्टनामा सूनुः, आबालकालादपि यस्य नाना-रोगैः पराभूततरांगयष्टिः ।। पूर्वं । * पितृभ्यामकृताभिधस्य । व्यधायि रोगीत्यभिधा जनेन ।।१।। एकदा कोऽपि मुमुक्षुर्भिक्षार्थं तद्वेश्मन्यविशत्, ततो * देवगुप्तविप्रेण सुतं तत्पादयोः पातयित्वेत्यभाष्यत-भगवन् प्रसद्य रोगो-पशमोपायं वदाऽस्य मम सूनोः ।। * साधुरप्यभ्यधात्-भद्र ! मुमुक्षोभिक्षा-यातस्य न सांप्रतं कथनम् ।।१।। ततो यतिः प्राशुकं भक्तमादायोपाश्रयमयासीत्, * देवगुप्तोऽपि सपुत्रो मध्याह्ने मुनिवंदनायोद्यानमागतो नतिपूर्वं पूर्ववदपृच्छत् । मुनिरपि जगौ-विप्र ! पापाद्भवेद् * में दुःखं । सुकृतादपि याति तत् ।। यथा स्वच्छांभसा वासः । क्षालितं विमलीभवेत् ।।१।। तदेवं विदुषा जैनो । धर्मः ॐ * शर्मनिबन्धनम् ।। विधातव्यः प्रयत्नेन । पर्याप्तमपरेण तु ॥२।। इत्याऽऽकाऽर्हद्धर्ममादाय पितापुत्रौ गतौ गेहं, के पर्यपालयतां चाऽविकलं गृहिधर्मं, अचिंतयदन्यदा नंदानंदनः-धारिज्जइंतो सायरोवि । कल्लोलभिन्नकुलसेलो । प्रश्नो. * न उ अन्नजम्मनिम्मिय-सुहासुहो दिव्वपरिणामो ।।१।। अतोऽसौ नाकरोदौषधादि, तितिक्षतेस्म सम्यग् रोगव्यथां, * सटीका * न तु तद्व्यथितो दीनतां चाभजत्, भवन्ति सन्तः संपदि विपदि च समाः, उक्तं च-उदेति सविता ताम्र-स्ताम्र * ॥१६९॥
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy