________________
****
एवास्तमेति च ।। संपत्तौ च विपत्तौ च । महतामेकरूपता ||१|| एकदा शक्रः सदस्येवमवादित्-जीवितव्यमहो श्लाघ्यं । देवगुप्ततनूभुवः ।। सावद्यां यश्चिकित्सां हि । मनसापि न कांक्षति ||१|| तत ईदृगिंद्रगिरमश्रद्दधानौ कावपि सुरौ वैद्यरूपीभूय देवगुप्तसुताभ्यासमेत्येत्यवोचतां - धीमन् ! प्रगुणयावस्त्वां । कुरुषे भेषजं यदि ।। देवगुप्तप्रसूरप्यभणत्-हे वैद्यौ वदतं तावत् । कीदृशं हि तदौषधम् ? || 9 || देवावप्यूचतुः - भद्रादिमे निशो यामे कार्यं मध्ववलेहनम् ।। तथा च चरमे जीर्ण - मदिरापानपूर्वकम् ||१|| भोक्तव्यं कूरमाकंठं । नवनीतपलान्वितम् ।। यथा तवांगे रोगाणां । क्षयो भवति वेगतः ॥२॥ युग्मम् | देवगुप्तसुतोऽप्याहस्म-वैद्यावात्तव्रतव्रातोऽमीषामाचरणं कथम् ।। करोमि यस्मादेतेषु । जीवोत्पत्तिक्षयौ स्मृतौ ||१|| यदाह - मद्ये मांसे मधुनि च । नवनीते तक्रतो बहिर्नीते ।। तद्वर्णाः सूक्ष्मजीवा । उत्पद्यंते विपद्यते च ॥ १ ॥ पुनः सुरावूचाते - मूढ ! जानीव आवाम - प्येवं किंतु यथा तथा ॥ स्वांगं रक्ष्यं भवेत्पश्चा-प्रायश्चित्तं समाचरेः ||१|| यदागमः - सव्वत्थं संजमं संजमाओ अप्पाणमेव रक्खिज्जा || मुच्चइ अइवायाओ । पुणो विसोही न याविरई || १ || विप्रभूरप्यभाणीत् - वैद्यौ विधेया शोधिश्चे-त्पश्चादप्यधुना तु सा ।। तत्किं न कार्या यन्मन्ये । भद्रादस्पर्शनं वरम् ||१|| एवं पितृस्वजनभूजानिप्रभृतिभिरुक्तोऽपि स यावन्न मन्यतेस्म, तावत्तौ सुरीभूय मुदिताविति जगदतुः - नंदानंदन ! धन्यस्त्व–मनिंद्यं तव जीवितम् ।। यस्य ते कुरुते श्लाघा - ममराधीश्वरोऽपि हि ||१|| इति प्रशंसामासूत्र्य तं द्विजांगजं नीरुजं विधाय तौ विबुधौ विबुधावासमासादतुः, हृष्टाः पित्रादयः, प्रबुद्धाश्च तादृग्धर्ममाहात्म्यदर्शनाद्बहवो भव्याः, तदादि स
Jain Education International
For Personal & Private Use Only
米米米米
प्र. २४
धर्ममाहात्म्य दर्शनाप्रबुद्धा
भव्याः
प्रश्नो.
सटीका
॥१७०॥
www.jainelibrary.org