________________
प्र.२३
याञ्चा
कारणम्
* दारियरूपाऽसंतोषवैषयिकी मम्मणश्रेष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रयोविंशं प्रश्नमाहप्र. २३ - किं लाघवम् ? व्याख्या-हे भगवन् ! किं लाघवं लघुत्वम् ? इति प्रश्ने शिष्येण कृते गुरुरपि *
लघुत्व * तदनुयायि त्रयोविंशमुत्तरमाह-याचा, व्याख्या-हे वत्स ! त्वं धन्योऽसि, कृतपुण्योऽसि, परोपकारकरोऽसि, * * प्रार्थकवत्सलोऽसि, दानेन कल्पद्रुमकामधेनुचिंतामणिसमोऽसीत्यादिपटुचटुघटनाऽऽनयनेनाऽन्वहमहं त्वधन्य । * आजन्मदारिद्मसमुद्रमग्नः कृपापात्रमित्यादिदीनत्वसूचकवचोभंग्यान्यपार्श्वदर्थप्रार्थनं याचा । यद्यपीह नीचजनो के * चितव्यवसायेनाप्युत्तमस्य लाघवं स्यात्तथाप्यनया याञ्चया ततोऽप्यधिकतरं लघुत्वमाप्नोति । उक्तं च-*
तावत्सत्यगुणालयः पटुमतिः साधुः सतां वल्लभः । शूरः सच्चरितः कलंकरहितः कान्तः कृतज्ञः कविः ।। दक्षो * धर्मरतः कुलोन्नतिकरः सूर्यप्रभावः प्रभु-र्यावन्निष्ठुरवज्रपातसदृशं देहीति नो भाषते ।।१।। अत्रार्थे दुर्गतकथा, * * तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे कुसुमपुरं नाम नगरं, यत्र चित्रकुसुमाद्भुतगंधा-घ्राणहृष्टमनसो *
भ्रमरौघाः ॥ भान्ति गुंजितरवेण जनानां । सद्गुणान् प्रकटयन्त इवौच्चैः ।।१।। तत्र धनदो नाम सार्थवाहः, - - गृहांगणे यस्य न मानवानां । न वाहनानां न धनादिकानाम् ।। कोऽपि प्रमाणं प्रविधातुमीशे । यथा पयोधैर्लहरी- प्रश्नो .
भराणाम् ।।१।। तस्य धनेश्वरी नाम भार्या, या जलधरमालेव । सदापूरितबहुतरकामा । निजदानानंदित- सटीका * दयितस्वांतमयूरा श्यामा ।।१।। तस्याः पत्या समं भोगाननुभवत्याः कदाचित्कुक्षौ कोऽप्यकृतसुकृतो जीवोऽवातरत् । * ॥१६६॥
Ww.Sinebryong