________________
कुगति
* देहं । मामकीनं समस्त्यतः ॥ व्यापारांतररहितो-ऽदोऽपि प्राारब्धवाहनम् ॥१॥ भूपोऽप्यभाषत-भद्रेतावति * प्र.२२ * वित्तेऽय-मुपायस्तव नोचितः ।। यतो भोगवियुक्तेन । धनेन न धनी भवेत् ।।१।। यदुक्तं यदि भवति धनेन * मम्मणस्य * धनी । क्षितितलनिहितेन भोगरहितेन ॥ तस्माद्वयमपि धनिन-स्तिष्ठति नः कांचनो मेरुः ॥१।। तस्मादुप
गमनम् * मुंश्वार्थं । दानं यच्छ यथारुचि ।। किमेतयोक्षपूर्त्या ते । प्रयोजनवियुक्तया ॥२॥ मम्मणोऽप्यभाणीत्-राजन् * * जानामि किंत्वेवं । कर्तुं नाहं प्रभुर्यतः ।। अन्यो दत्ते च भुंक्ते च । मम तूर्व्यरुचिर्भवेत् ।।१।। उक्तं च-किविणु * * पुच्छइ अन्न किविणस्स । कइ भाइय दुम्मणऊ मग्गियं तुमादिन्नु कस्सइ ? नेउ भाइय दिन्नुमइ अवरु देइ मउ 7 हियउ फुट्टइ । तस्सुदियंतउ पिक्खि करिलंघणवारिकारउ । अहवा भाइय तिणि समइ संवउयासेणि भेउ ।। ॐ * अतोऽमुं सुरभीसूनुं । यावत्पूर्णीकरोमि न ।। तावद्भोगे च दाने च । पटु स्यान्न मनो मम ।।२।। नृपोऽपीत्याकर्ण्य *
चेल्लणामूचे हे देवि ! यदवादीस्त्व-मयं दुःस्थस्तदस्य तु || दृष्टा लक्ष्मीरतोऽसौ हि । कदर्याणां शिरोमणिः
॥१॥ असंतोषवतां मुख्यो । मूर्खाणां परमो गुरुः ।। तथा चानुपदेश्याना-मग्रणी दुःखिनामपि ॥२॥ युग्मम् ॥ * * इत्युक्त्वा श्रेणिकनपो देव्या सह स्वगृहमगात. मम्मणोऽप्यसंतोषवशाहरिद्रितलां कलयन द्वितीयमपि व पूर्णीकृत्य सर्वत्राप्राप्तयशाः कुगतिमसाधयत् । इत्थं कथां मम्मणनैगमस्य । श्रुत्वा न दारिद्यनिभे स्वचित्तम् ।।*
प्रश्नो. भव्या ! असंतोषविधौ विधेयं । चेत्साधुवादे भवतां मनीषा ।।१।।
सटीका ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ दारिद्यरूपाऽसंतोषे मम्मणश्रेष्ठिकथा ।
* ॥१६५॥
*
A
ducation intemational
Sona&Private Use Only
www.jainelibrary.org