SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ उपदेशः * सहतेऽतिदुःस्थः ।। तच्चेदमुं सुखजुषं कुरुषे तदानीं । का न्यूनता भवति ते वद मत्पुरस्तात् ।।१।। ततो राजा - प्र.२२ * तमानाय्याहस्म-भो भद्र ! कथ्यतां कस्त्वम् ? किं नाम तव विद्यते ?।। किमेवं भवतात्यंतं । क्लेशावेशोऽन-* नृपण दत्तः श्रेष्ठिने * भूयते ? ॥१॥ सोऽप्यूचे-देवाहमिह वास्तव्यः । श्रेष्ठी मम्मणसंज्ञकः ॥ वृषभद्वयसंप्राप्तौ । प्रयासोऽयं * विधीयते ।।१।। नृपोऽप्यलपत्-भो भद्र ! तव यावंतो । गवेष्यन्ते धुरंधराः ।। यच्छामि तावतोऽहं ते । तत् । * क्लेशस्त्यज्यतामयम् ।।१।। मम्मणोऽप्यगृणात्-राजंस्त्वया मदृषयोः । स्वरूपं नाऽवगम्यते ।। यदित्याद्यैर्महाक्लेशै-* * द्रव्यजातमुपार्जितम् ।।१।। निरमायि मया तेनो-क्षको रत्नपरः पुनः ।। न्यूनस्तिष्ठति तत्पूत् । श्रम एवं वितन्यते । ॥२॥ भूपोऽपि तत् श्रुत्वा विस्मितः स्माह-श्रेष्ठिंस्तौ सौरभेयौ स्वौ । परिदर्शय नो यतः ।। प्रागनीक्षितवस्तूनां । । * प्रेक्षणे कौतुकं महत् ॥१॥ स्वामिन्महाप्रसाद इत्युदीर्य स कदर्यधुर्यश्चेल्लणया सह महीशं स्ववेश्मन्यानीय तौ * * नानारत्नमयौ वृषभौ न्यभालयत्, भूपालोऽपि तावालोक्य तं प्रत्येवमादिशत्-श्रेष्ठिन् मे मणिकोशे ।* नास्त्येतत्सदृशमेकमपि रत्नम् ।। तस्मात्तवैव भवति । द्वितीयवृषभपूरणे पटुता ।।१।। किंत्वेतैः किल काष्ठैः । * * पूरयितुं न त्वमप्यलंभूष्णुः ।। तत्कथय कथं भवता । पूरयितव्यो वृषो भावी ॥२।। मम्मणोऽप्यभणत्-देवात्रार्थे । बहूपायाः । प्रारब्धाः सन्ति यन्मया । जलस्थलपथेष्वेके । प्रहिता व्यवहारिणः ।।१।। एके गजाश्वानयन हेतवे * प्रश्नो. * पुनरेकके । नियुक्ता गृहकर्तव्ये । धनधान्यादिसंग्रहे ।।२।। युग्मम् ।। नृपोऽप्यवदत्-यद्येवं भद्र ! तत्किं त्व-* सटीका मस्मिन् जनविगर्हिते ।। काष्ठाद्याकर्षणोपाये । विलग्नोऽसि निरर्थकम् ।।१।। सोऽप्याख्यत्-स्वामिन् श्रमसहं ॥१४॥ olemation For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy