SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्र.२२ मम्मणकथा * तदनुयायि द्वाविंशमुत्तरमाह-असंतोष एव, व्याख्या-हे वत्स ! महत्यपि वित्तोदये सत्यपि गुरुतरतृष्णानिष्णात-* * स्वांततया असंतोषोऽतृप्तिः, एवशब्दो निश्चये, तदासेवनाकुलितो हि न कदाचिदपि सुखलवमश्नुते, जायते * चापमानादिभाजनं. यतः-संतोषैश्वर्यसखिनां । दरे दःखसमच्चयः ॥ भोगाशाबद्धचित्ताना-मपमानं पदे पदे * ॥१।। अत्रार्थे मम्मणश्रेष्ठिकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यत्रोच्चनीलमणिवेश्मवरंडिकायां । व्योमभ्रमश्रम* भवत्क्षुदतीवखिन्नाः ।। मध्यंदिनेष्वनिशमेव रवेस्तुरंगा | दुर्वाभ्रमेण लपनं परितः क्षिपंति ।।१।। तत्र श्रेणिको नाम के राजा, योऽभयसुतमतिमाहा-म्यादकुतोभयसंचारम् ।। अनिशं पालयतिस्म-तमा साम्राज्यश्रीभारम् ।।१।। तस्य 7 चेल्लणानाम पट्टराज्ञी, याष्टादशक्षोणिपसेव्यमान-श्रीचेटकाभिख्यमहीमहेंदोः ॥ तनूद्भवा सर्वपतिव्रतासु । तथा * च सौभाग्यवतीषु मौलिः ।।१।। सा कदाचित्सर्वत्र प्रसरज्जलोत्फाले वर्षाकाले प्रासादगवाक्षे पत्या समं धर्मकथां * प्रथयंती पुराबहिः पूरागतसरिप्रवाहान्महतः काष्ठभारान् कष्टेन निष्काशयन्तं कञ्चन कृतकक्षापटं साक्षात्प्रेतडिंभमिव कदाकारं नरं निरीक्ष्य सदुःखेव नृपमाचख्यौ-प्राणेश ! श्रूयते सत्य-मदो यज्जलदैरिव ।। नरेश्वरैर्भूता एव । रे * भ्रियन्ते न तु रिक्तकाः ।।१।। उक्तं च-पुणु भरि भरि पुणुवि भरि । भरिया पुणुवि भरंति ।। लच्छिदरिद्दहमाणुसह । * प्रश्नो. * दरिसा वडू न दिंती ।।१।। एतदाकर्ण्य नृपोऽप्याहस्म-प्राणप्रिये ! किमित्येवं । भवत्या प्रतिपाद्यते ।। तत्प्रसद्य * सटीका * समाख्याहि । तत् श्रुतौ कौतुकं महत् ।।१।। देव्यप्यवादीत्-प्राणेश ! पश्य पुरतः कथमेष नद्यां । दाहितिक्लमभरं * ॥१६३॥ an Education Internasions For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy