SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ * श्मशानघटिका । इवापवित्राः परिजहीहि ॥३।। चतुर्भिः कलापकम् ॥ ते पुनरिह महिवलये । धन्या मान्या * प्र.२२ * महात्मनामपि हि ।। ये नैव विडंब्यते ।। स्त्रीचरित्रेणाऽमुना मनुजाः ॥४॥ तद्भज संयमभारम् । निर्ममभावेन कुरु * पद्मरथस्य दीक्षा विभुविहारम् ।। विषह परीषहवारं । यथा शिवं भवति सुखसारम् ।।५।। इति श्रुत्वा संवेगसारः कुमारः पुन-मुनिं । मोक्षश्च * व्यजिज्ञपत्-भगवन् ! प्रसद्य सद्यः । प्रदेहि दीक्षां कदापि न यथा स्याम् ।। नारीचरित्रकरपत्र-दारितो दारुभार के * इव ॥१।। यतिरप्यूचे-भूपतिसुत ! यद्येवं । वांछसि तर्हि द्रुतं निजौ पितरौ ।। मुत्कलाप्य कुरु स्वहितं । लात्वा * * दीक्षां भवाब्धितर्याभाम् ।।१।। तौ मुत्कलाप्य सोऽपि ।। तत्कारितनिष्क्रमणमहपूर्वम् ।। धनदेवसाधुसविधे । दीक्षां - * जग्राह शुद्धात्मा ।।२।। विहरन् मह्यां तपसा । शोषितगात्रो मुनीश्वरः सैष ।। भव्यान् प्रबोध्य सिद्धिवधूसंगसुखपरो * * जातः (पितरौ । समनुज्ञाप्य हि यथा संयमराज्यं प्रयच्छामि । ततः कुमारो गृहं गत्वा कथमपि पितरौ मुत्कलाप्य * * तत्कारितनिष्क्रमणमहोत्सवपूर्वं धनदेवसाधुसंनिधौ प्रव्रज्य भव्यान् प्रबोध्य च सिद्धिवधूसंगसुखलालसः * समभूत् ।। पाठा.) ।।३।। इत्थं पद्मरथस्य चरित्रं । श्रुत्वा भव्यजना अतिचित्रम् ।। स्त्रीचरिताद्विरतिं प्रकुरुध्वं । * चातुर्यममलं येन लभध्वम् ॥४॥ ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ अतिगहनस्त्रीचरिताऽखंडनीयत्वे पद्मरथकुमारकथा ।। प्रश्नो. अतिगहनस्त्रीचरिताऽखंडनीयवैषयिकी पद्मरथकुमारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वाविंशं प्रश्नमाह-* सटीका __प्र. २२ - किं दारिद्यम ? व्याख्या-हे भगवन् ! किं दारिद्यं नैःस्वमिति प्रश्ने शिष्येण कृते गुरुरपि ॥१६२॥ J ante along For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy