SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ दीक्षा * आपदतलमाजान्वाकट्याहृदयं तथाऽऽनासं । तदनु च स जगौ-श्रीमत्यवाव मां द्रागलं विलम्बन । इत्यपि किं प्र.२१ * नाश्रावि घ्राणात् किंकरशतं ब्रुडति । श्रीमत्या तदनु जलं स्वमन्त्रशक्त्यैकचुलुकतां नीतम् । उत्कल्लोलो के धनदेवस्य * जलधिः कलशभुवा मुनिवरेणेव ॥ पाठा.) ॥९१॥ आवां त्वया जिते इति । जल्पंत्यौ ते प्रिये चिरंतन्यौ । श्रीमत्या देव्या इव । पादपद्मेऽपततामचिरात् ।।९२।। अथ धनदेवो दध्यौ । चिरत्नपत्नीद्वयीव यद्येषा ॥ * कथमपि मह्यं कुप्यति । तदा भवेन्मेऽत्र कः शरणम् ।।१३।। तच्चेदधुना कश्चि-द्यतिरेति तदा तदीयपादांते ॥ * * एता अनार्यचरिताः । स्त्रीर्मुक्त्वा प्रव्रजामितराम् ।९४।। इत्युरुमनोरथरथाऽऽ-रूढो यावद्बभूव धनदेवः ॥ * तावत्तदीयभाग्या-कृष्ट इवागान्मुनिः कोऽपि ।।९५।। तत्पादपद्मयुग्मं । विनम्य सम्यक् स उचिवान् भगवन् ! र * दीक्षातरीप्रदाना-त्तारय मां भवमहांभोधेः ।।९६।। धन्योऽसि पुण्यवानसि । सुलब्धजन्माऽसि भाविभद्रोऽसि ॥ * इत्युपबृंह्य मुनींद्रो । जिनेंद्रदीक्षामदात्तस्मै ।।९७।। सोऽपि धनदेवसाधु-श्चिंतामणिमिव सुदुर्लभं चरणम् ॥ संप्राप्य समीर इवा-प्रतिबद्धो भूतले व्यहरत् ।।९८।। सोऽहं महीमहेंद्रा-त्मज ! विहरन्निह वने समायातः ।। प्रादुरकार्षं च निजं । वृत्तं वैराग्यरंगकरम् ।।१९।। तद्भोस्त्वमपि किलैता-स्तटिनीवन्नीचगामिनीः प्रायः ।। * ज्वलदनलज्वालाव-त्कुशलवनज्वालनसमर्थाः ।।१००।। किंपाकफलवदामुख-मधुराः परिणामजीवितव्यहराः ।। प्रश्नो. कौसुंभांशुकवत्क्षण-दर्शितरागोदया अदयाः ।।१।। अनिलांदोलितचैत्य-ध्वजपटवत्तरलमानसाकूताः ।। सटीका में त्रपुषीलतोल्लसत्तंतु-वदतिकुटिलताकलिताः ।।२।। देवैरपि दैत्यैरपि । विज्ञैरपि दुरधिगमचरित्राः स्त्रीः ।। मत्वा ॥१६॥ For Personal & Private Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy