________________
* जगति स्युर्मध्यमाऽधमाधम-जघन्यकोत्कृष्टभेदेन ॥७८।। तत्र पितृगुणैर्मध्याः । श्वशुरगुणैश्चाधमाधमाः * प्र.२१ * प्रोक्ताः ।। मातुलगुणैर्जघन्या । स्वगुणैः पुनरुत्तमाः पुरुषाः ॥७९।। तत्त्वं यद्यपि गुणवान् । मानी दानी * प्रियाग्रहेण धनार्जनपटिष्ठः । तदपि श्रीपुंजस्य हि । जामाता कीर्त्यसे लोकैः ।।८०।। तस्मादुत्तमपुरुषा-चीर्णपंथानमाश्रयितु
स्वदेशागमनम्
धनदेवस्य में मीहा ।। यदि तव तदा व्रज त्वं । निजपूर्वजपावितं स्थानम् ।।८१॥ अथ धनदेवोऽवादी-दहमप्येवं प्रवेद्मिा * पद्माक्षि ।। किंत्वद्यापि हि जाग्रति । हृदि भर्जिछमत्कृतिभरास्ते ।।८२।। भर्जिछमत्कृतिभरास्ते । क इति समीरितस्तया * * सोऽपि ॥ धनदेवोऽवददात्म-प्रियाकृतव्यतिकरं सकलम् ।।८३॥ सापि हि मनाग्विहस्याऽऽ-हस्म स्वामिन्निदं * न कियन्मात्रम् ।। दर्शय ते दयिते मे । यथानयोर्वेद्मि सामर्थ्यम् ॥८४।। तस्या अत्यंताऽऽग्रह-वशतो धनपतिसुतः । * प्रियासहितः ॥ विरचय्य सार्थरचनां । शुभे दिने पोतमारुह्य ।।८५।। सिंधुमगाधं तीर्थ्यो । पुरी हसन्तीं * * गतोऽतिदानेन । संप्रीणयन् जनौघा-नुत्सवपूर्वं विवेश गृहम् ।।८६॥ युग्मम् ।। किमयं हि भर्जिकाया-*
श्छमत्कृतीळस्मरद्यदत्र पुनः ।। आगात्तदिदानीम-प्यमुष्य शिक्षा प्रदास्यावः ॥८७।। इति हृदि विचिंत्य ताभ्यां । रे 7 पापाभ्यां प्रोढगूढकोपाभ्याम् ॥ आसनमुपढौकितमेष-कोऽपि तदलंचकारतराम् ।।८८॥ ज्येष्ठादेशाल्लघ्वी । से * भर्तृपदौ क्षालयांचकार ततः ।। आद्याऽभिमंत्र्य तत्पद-सलिलमांगणं छंटयामास ||८९।। संभ्रातः स श्रीमत्या । *
प्रश्नो . * मुखे ददौ दृष्टिमात्मनो यावत् ।। तावत्सोचे माभी-स्त्वद्रक्षार्थं समर्थाऽस्मि ।।९०।। तन्मंत्राचिंत्यतम-प्रभावतोऽसौ *
सटीका दृषन्मयो जातः ।। शीघ्रं श्रीमत्यापि च । प्रमार्जितो मूलरूपोऽभूत् (प्रभावतो वृद्धिमासदत् क्रमशः । ॥१०॥
or Person & Private