________________
********
MAKA
क्व धनदेवः ।। ते अप्येवं जगदतुरार्यो देशांतरं गतवान् ||६४|| श्रीपुंजेन प्रहितं । रत्नाभरणं निजाय जामात्रे । इति जल्पन् स ततोऽदात्तयोरकथयच्च तद्वचनम् || ६५|| ते अप्यूचतुरुचितं । श्रीपुंजश्रेष्ठिना विहितमेतत् । यस्मादस्मात्कांतो - ऽपि हि तन्मिलनोन्मना अस्ति || ६६ || किंत्वित उरुकार्यवशाद् । व्रजता तेनेति भाषितं श्रेष्ठिन् ।। यः कश्चनापि हि जनो - Sत्राऽऽगच्छति रत्नपुरपुरतः ॥६७॥ तस्यावश्यं हस्ते । श्रीपुंजसुतामनोविनोदाय ॥ शुकरत्नमिदं प्रेष्यं । तद् गृह्णीत कुरुत तद्वाक्यम् ||६८ || सोऽपि तदाऽऽदाय ततः । कृतकृत्यः प्रवहणं समारुह्य ।। जलधिं चोल्लंघ्यागा- द्रत्नपुरं स्वात्मनोऽभिमतम् || ६९|| तदुदंतकथनपूर्वं । श्रीपुंजाय व्यतारि तेन शुकः । सोऽपि तमादाय मुदा । श्रीमत्या अर्पयामास || ७० || साप्यानंदितचित्ता । तं कीरं निजकरे विधाय सदा । चिक्रीड न खलु कस्या । वस्तु मुदे स्याप्रियप्रहितम् ॥ ७१ ॥ दवरकमतिमलिनमिति । ध्यात्वा सा कीरचरणतो यावत् ।। छोटयतिस्म तावद्धनदेवः सहजरूपोऽभूत् ॥७२॥ तदनु श्रीमत्या सोऽति-विस्मितस्वांतया
भाणि ॥ नाथ ! किमेतत्तेना - प्यूचे यत्पश्यसि त्वमिति ॥ ७३ ॥ ज्ञात्वा स्वरूपमेत- च्छ्रीपुंजश्रेष्ठिना स धनदेवः ।। धनकनकवसनदानैः । संमान्य स्थापितोऽन्यगृहे ॥७४॥ तत्र श्रीमत्या सम-मनारतं रतिसुखान्यनुभवन् यः ।। समयं गमयांचक्रे । सौधर्माधिप इवेंद्राण्या ॥ ७५ ॥ भवितव्यतानियोगात् । श्रीपुंजः पंचतामगाद्यस्मात् ॥ संसारे सर्वमपि । क्षणिकं वस्त्विंद्रजालमिव ॥ ७६ ॥ श्रीमत्यपि हि कदाचि - प्रजापतीनां वचांस्यवाच्यानि ॥ श्रुत्वा गद्गदस्वर-मिति पतिपुरतो जगादतराम् ॥७७॥ नाथ ! गुणरत्नरत्नाकरसदृश ! चतुर्विधा भृशं पुरुषाः ||
For Personal & Private Use Only
Jain Education International
प्र. २१
सहजरूपो
धनदेवः
प्रश्नो.
सटीका
॥१५९॥
www.jainelibrary.org