________________
प्र.२१ कीरस्य भापनम्
* विदधाने ते पापे । तं कीरं तीक्ष्णखगधारायाम् ॥ धृत्वैवमभापयतां । प्रवेत्सि भर्जीच्छमत्कारान् ॥५१॥ * * युग्मम् ।। एवं ताभ्यां जीवित-संशय आपात्यतेऽन्वहं स शुकः ।। यस्माज्जीवितवत्सः । को नाम निर्वेदनां सहते * * (यस्माज्जीवोऽन्यवशः । को नाम न वेदनां सहते ।। पाठा.) ॥५२॥ अथ तेन श्रीपुंजश्रेष्ठि-वरेणाऽतिशोक* विधुरेण ॥ सम्यग्गवेषितोऽपि हि । नाप्तो निजनंदिनीदयितः ॥५३॥ श्रीमत्यपि स्वकीय-पटांचले तानि , * कान्तलिखितानि ॥ वीक्ष्याक्षराणि सम्य-ग्विचक्षणा वाचयामास ॥५४॥ तदनु च सा मुदिता सं । तातं * चिंताब्धिमध्यगं प्रोचे ॥ खेदं त्यज भज तोषं । भवतोऽवगतोऽस्ति जामाता ॥५५॥ वत्से कथमित्युक्ता । पित्रा *
सा स्माह तात स पतिर्मे ।। धनपतिसुतो हसंती-पुरीनिवास्यस्ति धनदेवः ॥५६।। कोऽत्र प्रत्यय एवं । पुनरुक्ता । * तेन सा ततः पित्रे ।। निजचेलांचलविलस-द्वर्णान् संदर्शयामास ॥५७।। श्रेष्ठ्यपि तान् संवाच्या-वगतार्थो * * हृष्टमानसः समभत ।। यस्मादिष्टनवार्ता-श्रवणात्किं नो भवेत्तोषः ॥५८॥ अन्येद्यर्विभवार्जन-निमित्तमतिमात्र+ नैगमसमेतः । सागरदत्तः श्रेष्ठी । पुरी हसंती प्रति चचाल ||५९।। तस्मिन् समये श्रीपुंज-नैगमेंद्रः सुतापति* निमित्तम ॥ रत्नमयमलंकारं । सागरदत्तस्य हस्तेऽदात ॥६०॥ ऊचे चास्मज्जामात-परत इति वाचिकं * वाच्यम् ॥ भवतैकवारमभ्येत्य । यत्प्रमोद्या प्रिया स्वीया ॥६१॥ ओमित्युक्त्वा सागर-दत्तोऽथ प्रवहणे *
समारूढः ।। उत्कल्लोलं जलधिं । प्रोल्लंघ्य ययौ पुरि हसंत्याम् ||६२।। तत्र क्रयाणकानि । क्रीणन् स * * कदाचिदंगिनः पृच्छन् । धनदेवस्य गृहेऽगा-ताभ्यामप्यासनं दत्तम् ।।६३।। तत्र निषद्य तदीये । दयिते सोऽभाषत
प्रश्नो. सटीका ॥१५॥
Jan Educati
on
For Personal & Private Use Only
www.jainelibrary.org