SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भूरिशो लोकाः || ३६ || स तु शीतज्वरविधुरित - गात्रो मुक्तोऽस्ति कथमिहागमने । तस्यार्यभुवो । विभाव्यते शक्तिसंव्यक्तिः ।।३७।। वीक्षितविवाहमहयो - स्तस्मात्स्थानात्तयोर्विनिःसृतयोः ।। धनदेवः श्रीमत्याः । पटांचलेऽलिखत्कुंकुमरसेन ||३८|| क्व हसंती क्व च रत्नपुरं क्व नभोगामी चूतः । धनपतिसुतधनदेवस्याद्भुतसुखविधये भूतः ।। ३९ ।। इदमतिहृद्यं पद्यं । मंक्षु लिखित्वा मिषेण केनापि || निरगादगाधमेधा - विनामनेके खलूपायाः ||४०|| कुलकम् ।। आरूढयोस्तयोरथ । धनदेवे स्थुडगते च स रसालः । उत्पत्य हसंत्यामेत्य । मंदिरारामभुव्यस्थात् ।।४१।। धनपतिसुतस्ततः स्त्रा - दूरीभूय प्रयाय शयनीये | आच्छाद्य वाससा स्वं । सुष्वापतरां क्वणक्वणिति ।।४२।। ते अप्यवरुह्य ततो । दयितं हि क्वणक्वणायमानं स्वं । दृष्ट्वा प्रहृष्टहृदये । सुनिर्भरं सुस्वपतुस्तल्पे ।।४३।। प्रविभातायां रात्रौ । मित्रे पूर्वाचलोपरि गते च ।। शय्यां व्युत्सृज्य ततो । निजनिजकृत्येषु ते लग्ने ||४४ || अथ निर्गतमाच्छादन -पटात्करग्रहणकंकणसनाथम् । पतिकरमीक्ष्य कनिष्ठा । ज्येष्ठायै दर्शयामास ।।४५।। ज्येष्ठाऽप्यभाषत सखि ! त्वया तदा सुष्ठु जल्पितं यदसौ । वर आर्यपुत्रसदृशः । प्रदृश्यतेऽतः स एवायम् ||४६ || तदवश्यमस्य दुःशिक्षितस्य विदितास्मदखिलचरितस्य ।। शिक्षां ददामि येनै-ष न पुनरेवं समाचरति ॥४७॥ इत्थं संचित्य तयाभिमंत्र्य मंत्रेण दवरकं तस्य ।। पादेऽबद्ध्यत तस्य । प्रभावतश्चाभवत्स शुकः ॥ ४८ ॥ ताभ्यां क्षिप्तः पंजर - मध्ये स्वजनं धनं च सदनं च । पश्यन् कीरः कथमपि । दिवसानतिवाहयामास ।।४९।। चुल्ल्यां निहितस्थाल्यां । क्षिप्ताज्यादिवेसवारायाम् || उच्चैस्तरच्छमत्कार - पूर्वकं भर्जिकापाकम् ||५०|| Jain Education International For Personal & Private Use Only ***** प्र. २१ धनदेवस्य कीररूपता सोढा निर्वेदना प्रश्नो. सटीका ॥१५७॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy