________________
भूरिशो लोकाः || ३६ || स तु शीतज्वरविधुरित - गात्रो मुक्तोऽस्ति कथमिहागमने । तस्यार्यभुवो । विभाव्यते शक्तिसंव्यक्तिः ।।३७।। वीक्षितविवाहमहयो - स्तस्मात्स्थानात्तयोर्विनिःसृतयोः ।। धनदेवः श्रीमत्याः । पटांचलेऽलिखत्कुंकुमरसेन ||३८|| क्व हसंती क्व च रत्नपुरं क्व नभोगामी चूतः । धनपतिसुतधनदेवस्याद्भुतसुखविधये भूतः ।। ३९ ।। इदमतिहृद्यं पद्यं । मंक्षु लिखित्वा मिषेण केनापि || निरगादगाधमेधा - विनामनेके खलूपायाः ||४०|| कुलकम् ।। आरूढयोस्तयोरथ । धनदेवे स्थुडगते च स रसालः । उत्पत्य हसंत्यामेत्य । मंदिरारामभुव्यस्थात् ।।४१।। धनपतिसुतस्ततः स्त्रा - दूरीभूय प्रयाय शयनीये | आच्छाद्य वाससा स्वं । सुष्वापतरां क्वणक्वणिति ।।४२।। ते अप्यवरुह्य ततो । दयितं हि क्वणक्वणायमानं स्वं । दृष्ट्वा प्रहृष्टहृदये । सुनिर्भरं सुस्वपतुस्तल्पे ।।४३।। प्रविभातायां रात्रौ । मित्रे पूर्वाचलोपरि गते च ।। शय्यां व्युत्सृज्य ततो । निजनिजकृत्येषु ते लग्ने ||४४ || अथ निर्गतमाच्छादन -पटात्करग्रहणकंकणसनाथम् । पतिकरमीक्ष्य कनिष्ठा । ज्येष्ठायै दर्शयामास ।।४५।। ज्येष्ठाऽप्यभाषत सखि ! त्वया तदा सुष्ठु जल्पितं यदसौ । वर आर्यपुत्रसदृशः । प्रदृश्यतेऽतः स एवायम् ||४६ || तदवश्यमस्य दुःशिक्षितस्य विदितास्मदखिलचरितस्य ।। शिक्षां ददामि येनै-ष न पुनरेवं समाचरति ॥४७॥ इत्थं संचित्य तयाभिमंत्र्य मंत्रेण दवरकं तस्य ।। पादेऽबद्ध्यत तस्य । प्रभावतश्चाभवत्स शुकः ॥ ४८ ॥ ताभ्यां क्षिप्तः पंजर - मध्ये स्वजनं धनं च सदनं च । पश्यन् कीरः कथमपि । दिवसानतिवाहयामास ।।४९।। चुल्ल्यां निहितस्थाल्यां । क्षिप्ताज्यादिवेसवारायाम् || उच्चैस्तरच्छमत्कार - पूर्वकं भर्जिकापाकम् ||५०||
Jain Education International
For Personal & Private Use Only
*****
प्र. २१ धनदेवस्य
कीररूपता
सोढा
निर्वेदना
प्रश्नो.
सटीका ॥१५७॥
www.jainelibrary.org