________________
प्र.२१ धनदेवस्य विवाहः
* मेवं ध्यात्वा च धनदेवः ॥२२॥ उद्वाहमहप्रेक्षण-विधये श्रीपुंजमंदिरद्वारे ।। तस्थौ यस्मात्पुंसां । निरीक्ष्यदर्शनफले * * नयने ॥२३॥ त्रिभिर्विशेषकम् ॥ अत्रांतरे तुरंगा-रूढः पितृमातृवर्गपरिकलितः ॥ विहिताद्भुत- शृंगारः ॥ * * स्वरूपलावण्यजितमारः ।।२४।। कंठलुठत्सुममालः । प्रदानसंप्रीणितार्थिजनमालः ।। पठदशठभट्टघट्टः । संभव-* र दखिलागिसंघट्टः ।।२५।। संवाद्यमानगुरुपंच-शब्दपूर्वकमपूर्वया ऋद्ध्या । वसुदत्तभूः समागात् । श्रीमत्युद्वाहननिमित्तम् ॥२६॥ त्रिभिःकुलकम् ।। तस्य द्वारे विशतः । कौतुकसंमिलितलोकसंमर्दात् ॥ निशिताग्रधारतोरण-* मपतन्मूर्धनि विधेर्वशतः ॥२७॥ तदुरुप्रहारपरिदलित-मस्तके पंचतां गते तस्मिन् ॥ सुतशोकात्पर्यश्रुर्वसुदत्तो * निजगृहं गतवान् ॥२८॥ किंकर्तव्यविमूढे । श्रीपुंजे परिकरोऽवदत् श्रेष्ठिन् । तव न हि शोचितुमुचितं । यतः । * सुताद्याप्यपरिणीता ।।२९।। तत्तारुण्यवरेण्यं । परं वरं लघु गवेषय च ।। श्रेष्ठी तदाप्तिविषये । स्वप्रेष्यान् रे * प्रेषयामास ॥३०॥ तेऽपि गृहान्निर्यांतो । धनदेवं देवमिव सदाकारम् ।। दृष्ट्वा धृत्वा च करे । श्रेष्ठिसमीपं *
समानिन्युः ॥३१॥ श्रीपुंजोऽप्याकृत्या । कुलीनमविलीनरूपमालोक्य ।। कारितरक्षाकंडक-मंगभुवा सह * विवाहितवान् ।।३२॥ पुनरपि तथैव जाते-ऽधिकं करग्रहमहे स धनपतिभूः ।। दयितानिरीक्षणार्थं । द्वाक्षि के * विनिक्षिपन्नस्थात् ।।३३।। क्रीडित्वाथ तदीये । दयिते तत्रागते ततो ज्येष्ठा ।। प्रोचे स्वसर्निशोर्वी । तन्महमेनं *
प्रपश्यावः ॥३४॥ तत्स्वीकृतं तथैव हि । कनिष्ठयाभाणि च स्वसः पुरतः ॥ दृष्टिं कुरु कीदृक्षौ । वधूवरौ * * स्तोऽतिहारितरौ ॥३५।। किंत्वार्यतनूज इवै-ष विक्ष्यते तदनु सा पुनर्येष्ठा ।। तां स्माह महिवलये । तत्सदृशो
प्रश्नो.
सटीका ॥१५६॥
For Personal & Private Use
www.jainelibrary.org