SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्र.२१ रत्नपुरे प्रवेशः жжжжжжжжжжжжжжжжж * यतः ॥ सुरभिरपि घनसारो-ऽसुरभिः स्याल्लसुनसंपर्कात् ॥८॥ अथ कांतयोश्चरित्रं । वीक्षितुकामेन तेन * * कपटेन ।। प्रोचे पल्यौ शीत-ज्वरेण गाढं गृहीतोऽस्मि ॥९॥ तल्लघु शय्यां सज्जी-कुरुतं ताभ्यामपि क्षणा-* त्तस्याम् ।। विहितायां सोऽस्वाप्सीत् । श्वासोच्छवासान् गुरून् मुंचन् ॥१०॥ ताभ्यां तस्मिन् स्थगिते । * * बहुभिर्वस्त्रैस्तयोर्मुदर्थमिव ।। रविरस्ताचलचूलां । ययौ तथा रजनिरजनिष्ट ।।१।। संवृत्ते दोषाकरे । तिमिरभरे । * ज्येष्ठया कनिष्ठोक्ता । प्रगुणीभव सखि यावो । रन्तुं निजवांछितं स्थानम् ।।१२।। सा स्माह हले प्रगुणी कृतसामग्रयस्मि तदनु ते स्वगृहात् ।। निःसृत्य गृहारामे । द्रुभिरभिरामे गते वेगात् ॥१३॥ तत्र सहकारकार-* * स्करशिर आरुह्य ते कुरंगदृशौ । सम्यक्प्रावर्तेतां । स्मर्तुं मंत्रं पठितसिद्धम् ।।१४।। धनदेवोऽप्युत्थाय । प्रच्छन्नं र * स्वोत्तरीयवस्त्रेण ।। माकंदद्रममूले-ऽबध्नादतिगाढमात्मानम् ॥१५॥ विलसन्मंत्राऽचिंत्य-प्रभाववशतः स सिद्धविद्य * * इव ।। आम्रद्रुमो मरुत्पथ-वर्त्मन्युप्लवनमकरोद् द्राक् ।।१६।। गुरुशफरमकरघोरं । सागरमुल्लंघयन् रसालतरुः ॥ रत्नद्वीपक्षोणी-विभूषणं रत्नपुरमाप ॥१७।। तस्माद् दूरीभूते । धनदेवे ते तरोः समवरुह्य ।। नगरं प्राविशतांश * सो-ऽपि हि दृष्टिं वंचयन्नविशत् ॥१८॥ अथ तत्र पुरे श्रेष्ठी । श्रीपुंजः समभवद्यथार्थाह्वः ॥ तस्य च रे * चतुःसुतोपर्यजनि वरा श्रीमती कन्या ॥१९॥ धनदत्तसार्थवाह-स्यांगभुवः सा व्यतारि तातेन ।। तत्कालमेव * * वैवा-हिकलग्नं चार्पयांचक्रे ॥२०।। तस्मिन् करग्रहमहो-त्सवे कृतस्फारसारशृंगारे | तरुणीवर्गे नृत्यति । * | गायति च गंभीरतररावम् ।।२१।। निजदयितयोश्चरित्रं । विज्ञाय वलिष्यमाणयोरनयोः ।। अहमपि वलितास्मितमा- प्रश्नो. सटीका १५५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy