SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ * अट्ठमयपंचप्पमायचउक्कसायसंजुत्ताओ, अखामियसव्वजीवाओ, अणालोइयसव्वपावाओ, जे जीवा परलोयं / प्र.२१ * जंति ते सोयणीया हवंति, जओ अणंते संसारे सयलदुक्खनिहाणे णिच्चं दुहं अणुहवंता चिटुंति । ये पुनराचीर्णा- * धनदेवस्य द्वितीय हप्रणीतसुकृतास्तथा कृताऽनशनाः क्षामितसत्त्वाः परभवमियन्ति ते नैव शोच्याः स्युः । उक्तं च तृतीयांगेः-* विवाहः भयवं के जीवा न सोयणीया हवंति? गोयमा! जे उण गहियदिक्खाओ, पढियसिद्धंतवयणाओ, कयसकयाओ, * अंगीकयअणुव्वयाओ, कयसाहम्मियवच्छलाओ, दिन्नदाणाओ, नाणपढंतकयसाहिज्जाओ, सुहभावणजुत्ताओ, है लेहियजिणवयणाओ. खामियसव्वजीवाओ. आलोइयसव्वपावाओ जे जीवा परलोयं जंति. ते सोयणीया न हवंति, जओ सिग्घमेव सग्गं मुक्खं वा गच्छंति । तधुवयोः कृतसुकतौ । मातापितरौ न शोचनीयौ हि ।। अत उज्झित्वा शोकं । कुरुत धर्म स्वशर्मकरम् ॥१॥ तत श्रुत्वा लघु शिथिलित-विषादमेदस्विनावुभौ बंधू ।।* * धर्मार्थकामसारं । गृहभारं प्रवहतः स्म चिरम् ॥२॥ अथ विज्ञाय परस्पर-मुरुकलहपरायणे प्रिये सहजौ ॥ - गृहवस्तूनि विभज्य च । पृथक्पृथग्मंदिरेऽस्थाताम् ॥३॥ कर्हिचिदुद्विग्नमना । धनदेवो ज्येष्ठबंधुना दृष्टः ।। * पृष्टश्च वत्स ! किं खेद-कारणं भण मदग्रे त्वम् ॥४॥ सोऽप्याह तात ! न कदाचि-देतया दयितया हि * गृहवासः ।। संभाव्यते ततो द्राक् । धनसारस्तं प्रति प्रोचे ॥५॥ भ्रातस्त्वामहमन्याम् । धन्यां कन्यां विवाहयामि * प्रश्नो. * किमु ? । धनदेवोऽवददेवं । कुरु तात ! यथा भवामि सुखी ॥६।। तदनु सुरूपां कामपि । नैगमतनयां विमार्य * सटीका धनसारः ।। धनदेवं स्वं बांधव-मुत्सवपूर्वं विवाहितवान् ॥७॥ साप्याद्यायाः पल्याः । संसर्गात्तादृशी बभूव ॥१५४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy