________________
* अट्ठमयपंचप्पमायचउक्कसायसंजुत्ताओ, अखामियसव्वजीवाओ, अणालोइयसव्वपावाओ, जे जीवा परलोयं / प्र.२१ * जंति ते सोयणीया हवंति, जओ अणंते संसारे सयलदुक्खनिहाणे णिच्चं दुहं अणुहवंता चिटुंति । ये पुनराचीर्णा- *
धनदेवस्य
द्वितीय हप्रणीतसुकृतास्तथा कृताऽनशनाः क्षामितसत्त्वाः परभवमियन्ति ते नैव शोच्याः स्युः । उक्तं च तृतीयांगेः-*
विवाहः भयवं के जीवा न सोयणीया हवंति? गोयमा! जे उण गहियदिक्खाओ, पढियसिद्धंतवयणाओ, कयसकयाओ, * अंगीकयअणुव्वयाओ, कयसाहम्मियवच्छलाओ, दिन्नदाणाओ, नाणपढंतकयसाहिज्जाओ, सुहभावणजुत्ताओ, है
लेहियजिणवयणाओ. खामियसव्वजीवाओ. आलोइयसव्वपावाओ जे जीवा परलोयं जंति. ते सोयणीया न हवंति, जओ सिग्घमेव सग्गं मुक्खं वा गच्छंति । तधुवयोः कृतसुकतौ । मातापितरौ न शोचनीयौ हि ।। अत
उज्झित्वा शोकं । कुरुत धर्म स्वशर्मकरम् ॥१॥ तत श्रुत्वा लघु शिथिलित-विषादमेदस्विनावुभौ बंधू ।।* * धर्मार्थकामसारं । गृहभारं प्रवहतः स्म चिरम् ॥२॥ अथ विज्ञाय परस्पर-मुरुकलहपरायणे प्रिये सहजौ ॥ - गृहवस्तूनि विभज्य च । पृथक्पृथग्मंदिरेऽस्थाताम् ॥३॥ कर्हिचिदुद्विग्नमना । धनदेवो ज्येष्ठबंधुना दृष्टः ।। * पृष्टश्च वत्स ! किं खेद-कारणं भण मदग्रे त्वम् ॥४॥ सोऽप्याह तात ! न कदाचि-देतया दयितया हि * गृहवासः ।। संभाव्यते ततो द्राक् । धनसारस्तं प्रति प्रोचे ॥५॥ भ्रातस्त्वामहमन्याम् । धन्यां कन्यां विवाहयामि *
प्रश्नो. * किमु ? । धनदेवोऽवददेवं । कुरु तात ! यथा भवामि सुखी ॥६।। तदनु सुरूपां कामपि । नैगमतनयां विमार्य *
सटीका धनसारः ।। धनदेवं स्वं बांधव-मुत्सवपूर्वं विवाहितवान् ॥७॥ साप्याद्यायाः पल्याः । संसर्गात्तादृशी बभूव ॥१५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org