SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ * अन्येद्युः पुष्पदंताविवाज्ञानतमस्तोममपहरन्तौ तौ भगवन्तौ संप्रतिनृपाध्यासितायां उज्जयिन्यां पुरि * * जीवंतस्वामिरथयात्रां द्रष्टुमगमताम्, तदानीं हि हेममयो रत्नखचितः सज्जितो रथः, तत्रस्थाया जिनाचार्या केस सम्प्रतिनृपते ऑतिस्मरणम् विधिज्ञैः श्राद्धैरकारि सुरभिवारिभिः स्नात्रं, असूत्र्यत कर्पूरादिक्षोदभावितेन चंदनेन विलेपनं-अपूज्यत * विचित्रशतपत्रमालतीप्रमुखैः प्रसूनैः, धूपितं मृगमदमिश्रमगुरुधूपेन, व्यधायि खररुचिरुचिमवज्ज्वलदारात्रिकं, र * निरमायि देदीप्यमानो मंगलप्रदीपः, ततोऽर्हत्प्रतिमां शक्रस्तवादिना स्तुत्वा रथ्यैरिव परमार्हतैः पुरस्सरीभूय स है * रथः स्वयमकृष्यत । मिलितः श्रीमहागिरिसुहस्तिप्रभृतियतितपोधनाश्राद्धश्राद्धीरूपः संघः, उपक्रांतस्तरुणीभिर्नृत्यपूर्वं * रासः, प्रकटीकृतं चतुर्विधातोद्यवादनहृद्यं प्रेक्षणीयं, अगीयन्त श्राविकाभिर्गीतिकाः । इत्याधुत्सवे जायमाने स * रथः प्रतिगृहं प्रत्यापणममानां पूजां प्रतीच्छन् क्रमेण संप्रतिनृपतिप्रासादद्वारमार । राजापि सप्तभूमिकगृहगवाक्षस्थो . * ग्रहगणेष्विदुमिव संघलोकेषु सुहस्तिमुनिवरं दृष्ट्वेत्यचिंतयत्-अयं मुनिवरोऽस्माकं । नयनानंददायकः ।।* * क्वचिद्विलोकितो ह्यासी-त्परं नैवावगम्यते ।।१।। इति ध्यायतस्तस्योदपद्यत मूर्छा, हा किमेतदिति वदन्नागात्परिजनः, * कृतश्चंदनद्रवसेकः, वीजितो व्यजनैः । ततो नृपो जातिस्मृतिमाप्योत्थितस्तं प्राग्जन्मगुरुं ज्ञात्वा तदैव नंतुमागात्, र * नत्वा च तमित्यपृच्छत्-भगवन् जिनधर्मद्रो-रुदितं कीदृशं फलम् ।। सुहस्त्यप्याहस्म-महाराज जिनैः स्वर्गा-पवर्गों में प्रश्नो . * तत्फलं स्मृतम् ।।१। राजाप्यूचे-विभो स्यात्कीदृगव्यक्त-सामायिकभवं फलम् ।। गुरुरप्यवदत्-राजन् राज्याधमन्यच्च। * सटीका सावद्यविरतिः स्मृता ।।२।। यदागमः – सामाइएणं भंते जीवे किं जणयइ ? गोयमा ! सामाइएणं सावज्जजोगविरई ॥२८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy