________________
************************
* कदाचिद्वीक्ष्य कश्चित्सार्थवाहः सुतामिव सुखेन श्रावस्तिपुरीमात्मना सममनयत् । तत्राजितसेनसूरीणां महत्तरां * प्र.५० * कीर्तिमतिमुपाश्रयस्थां दृष्ट्वा सा जननीमिव सस्नेहमनंसीत् । साध्यपि धर्माशिषा तामभिनंद्येत्यपृच्छत्-भद्रे *
उ.५८ त्वां वेम्यहं प्रांशु-वंशजातां तदत्र ते ।। सुकृतैकसहायिन्याः । किमागमनकारणम् ।।१।। सापि तन्निशम्य - खुल्लक साथः स्वं स्वरूपं तत्परः प्रारूपयत. प्रवर्तिन्यपि तदाकण्येत्यबोधयत-कल्याण्येवंविधोऽसारः । संसार:
कुमारकथा परमार्थतः ।। सदार्निवार: कीनाश-व्यापारः परिकीर्तितः ।।१।। तन्मंच खेदमेदस्वि-भावं भावय भावनाः ।।
समाश्रयैकं जैनेंद्रं । धर्मं शर्मनिबंधनम ||२|| तन्निशम्य यशोभद्राजितसेनाचार्यपदमले प्रावाजीत * महत्तरान्तिके सदस्तपं तपो वितन्वत्याः शुभभाव इव प्रावर्धत प्राचीनो गर्भः । तदनु तामुदरिणीं वीक्ष्य महत्तरा
स्माह-भद्रे तवात्रिजातायाः । शशिमूर्तेरिवेषकः।। कलंकपंकः समभू-निंद्योऽनिंद्यधियां नृणाम् ।।१।। * साप्यूचे-भगवति मया तदानीं । व्रतविनभिया पुराभवो गर्भः ।। नोक्तस्तदेक एवै-षकोऽपराधो हि सोढव्यः
।।१।। ततस्तया परिचितोपासिकाश्रये प्रच्छन्नं स्थापिता सती सतीजनशिरोमणिः सा समये गुणान्यूनं सूनुं । * सुषुवे, क्षुल्लककुमार इति नाम तस्याजनि, अहंपूर्विकया स्वपुत्रवत् श्राद्धीभिः स्तन्यादिभिः श्रद्धापूर्वं है * सोऽपाल्यत्, प्रव्राजितो मातृव्रतिन्याऽष्टाब्ददेश्यो जातः क्रमादासेवनग्रहणशिक्षायां दक्षः ।
प्रश्नो . प्राप्ततारुण्यश्च पंचबाणबाणव्रणितकरणश्चरणशिथीलितभाव इत्यभावयत्-जननीं पृष्ट्वा विषया-सेवनविधये * सटीका प्रयामि वेगेन ।। पश्चात्पुनरपि वायें । दीक्षां कक्षीकरिष्यामि ।।१।। इति स्वाभिप्राये मातुरग्रे प्रकाशिते साऽपि ३१९
calon International
For Personal & Private Use Only
www.jainelibrary.org