SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ***************************** विक्रयम् ॥२॥ अतोऽहं लोहदारि - पुत्रकं विश्वशत्रुकम् || सहाऽऽदाय भवद्ग- मागां विक्रयहेतवे ॥३॥ एकोनविंशतिकर-प्रमे वंशे निवेश्य तम् ।। गृहसर्वस्वदानेन । गृह्णात्वेनमिति ब्रुवन् ||४|| प्रत्यापणमहं भ्रांतो । हस्यमानः पुरीजनैः ।। तवैष शाश्वतो भूया - दिति जल्पाकुलाननैः || ५ || युग्मम् || विलोक्याऽहं पुरीलोकांस्तदादानपराङ्मुखान् ।। भवतां संनिधावागां । विद्यार्थी सद्गुरोरिव || ६ || तत्त्वं सर्वस्वदानेनाऽऽ - दायानाऽऽदाय वाऽधुना ॥ निजपुर्या यशोवादं । त्वं पुषाण कुषाण वा ॥७॥ इति दुःश्रवं तद्वचः श्रुत्वा नृपो दध्यौअमुष्याऽऽदानतो राज्य - लक्ष्मीभ्रंशो भृशं भवेत् ॥ अन्यथाऽपयशोढक्का - रवः सर्वत्र विस्तरेत् ||१|| तदेतयोर्द्वयोर्मध्ये । राज्यभ्रंशो वरं न तु ॥ चिरकालप्ररूढाया । लवनं कीर्त्तिवीरुधः ॥ २॥ इति विचार्य नृपवर्यः सचिवाद्यैर्वार्यमाणोऽपि राज्यदानेन दारिद्यपुत्रकमग्रहीत्, नान्यथा सतां वचः, यतः सकृदपि यत्प्रतिपन्नं । तत्कथमपि न त्यजन्ति सत्पुरुषाः ॥ नंदुस्त्यजति कलङ्कं । नोज्झति वडवानलं सिंधुः ||१|| ततः सांतःपुरं राज्यं तस्मै दत्वा सत्त्वाऽऽविष्टो भूपः कृपाणपाणिर्हाहारवमुखरमुखान् साश्रुदृशो नागरान् विसृज्य पूर्या निर्याय बहिर्देवकुलं प्राप । तत्र सांध्यविधिं विधाय प्रातः पुरो यास्यामीति विक्रमो निशामावसत् । ततो निशीथे सुप्तो नृपतिरेकां राकामृगांकवक्त्रां स्मेरांभोरुहदृशं पीनस्तनीं कंठलुठन्मुक्ताहारां रणज्झणायमाननूपुरां बालामालेक्य साक्षेपमाख्यत्-आः पापे क्व समेतासि । यामिनीयामयामले । किं मां परस्त्रीगांगेयं । विक्रमार्कं न बुध्यसे ? ||9|| साप्यूचे - नाथ ! रक्तां च भक्तां च । चिरभुक्तां च मां प्रियाम् ॥ गजसाधन For Personal & Private Use प्र. १९ राज्ञः नगरत्यागः प्रश्नो. सटीका 1198311 www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy