________________
* याचने ॥१॥ अतोऽप्रार्थनमेव महतामसिधाराव्रतप्रायत्वाद्गौरवहेतुः यतः-विपद्युच्चैः स्थेयं पदमनुविधेयं च * प्र.१९ * महताम् ।। प्रिया न्याय्या वृत्तिमलिनमसुभंगेऽप्यसुकरम् ।। असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः । सतां
विक्रमादित्य * केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥१।। अत्रार्थे विक्रमादित्यनृपकथा, तथाहि
नृपकथा * इहैव जंबूद्वीपे द्वीपे भारते वर्षे मालवकदेशे उज्जयिनी नाम नगरी, किमुर्खेषा किं वा त्रिदशनगरीति , * विभ्रमवशात् । तुलायां तयुग्मे सरसिरुहजातेन विधृते ।। निविष्टा भुव्याद्या निजकगुरुभावेन मुदिता । परा है * तूर्ध्वं याता लघु लघुतया ह्रीतहृदया ।।१।। तत्र विक्रमादित्यो नाम राजा, रौद्रोऽपि यस्यासमसाहसैक-मल्लस्य *
शल्यस्य रिपुव्रजानाम् ।। वशीबभूवाग्निकनामधेयो । वेतालकः सेवकवत्सदैव ।।१।। एकदा सदस्यासीनस्य तस्य * राज्ञः पुरः प्रतीहारः समेत्य नत्यनंतरमूचे देव ! वैदेशिकः कश्चि-नरोऽयोमयमूर्तिभृत् ।। युष्माकं दर्शनं वांछ-त्यंभोदमिव है * चातकः ॥१॥ चेत्स्याद् युष्माकमादेश-स्तदाहं तमुपानये ॥ नो वानिवारयाम्येनमत्रार्थे रुचिरस्ति का ॥२॥ * विशामीशोऽप्यूचे-प्रतीहार ! रयाद्गत्वा । तं पुमांसं प्रवेशय ।। विलंबन्ते महान्तो हि । परार्थे न कदाचन ॥३॥ * ततो वेत्रिणा प्रवेशितः स पुमान्, सोऽपि नृपमनंसीत्, राजाप्यदापयत्तस्यासनं, न भ्रश्यन्ति सन्तः क्वचिदप्यौचित्यात्, र * यतः-औचित्यमेकमेकत्र । गुणानां राशिरकतः ॥ विषायते गुणग्राम । औचित्यपरिवर्जितः ॥१।। सोऽपि के * तत्रोपविष्टो राज्ञा पृष्टो निजागमनहेतुमूचे-विक्रमादित्यभूशक्र । देशाद्देशं परिभ्रमन् । युष्मत्पुरवरश्लाघा-*
सटीका - मश्रौषमिति लोकतः ।।१।। यत्तु भव्यमभव्यं वाऽ-वंत्यां वस्तुकदंबकम् ।। गृहीत्वाऽभ्येति विक्रेता । तत्सर्वं याति ॥१४२॥
प्रश्नो .
mination inte
erson
& Private Use Only