SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ******* **** महावीर - वाक्तर्या दुस्तरोऽपि हि ।। तीर्णोऽभयकुमारस्य । हेलया बुद्धिवारिधिः ॥ २॥ मयेदं मुषितं सर्वं । परं मत्तो परो न हि ।। गवेषणीयश्चौरोऽतः । कंचित्प्रेषय मत्समम् ||३|| दर्शयामि यथा लोप्त्रं । ततः स्वं मानवं जनुः ।। करोमि सफलं श्रीम - द्वीरार्हप्रोक्तदीक्षया ॥ ४ ॥ ततः श्रेणिकनृपादेशादभयकुमारः समुत्थाय पौरपरीतो रौहिणेयेन सह ययौ, रौहिणेयोऽपि गिरिसरिद्वनगह्वरश्मशानादिषु स्थानेषु निक्षिप्तं धनमभयायादर्शयत् । अभयस्तु नागराणां यथायोगं तदर्पयामास, इयमेवालोभिनाममात्यानां शैली, रौहिणेयोऽपि परमार्थकथनेन स्वं कुटुंबं प्रबोध्य दीक्षार्थी सिद्धार्थपार्थिवसुताभ्यर्णमगात् । श्रेणिकनृपकारितनिष्क्रमणमहश्चापश्चिमार्हत्पादान्ते प्रव्रज्य चतुर्थादिषण्मास्यवसानतपः क्षीणगात्रो वैभारगिरौ पादपोपगमनमासूत्र्य शुभध्यानः स्वरसाधयत्, इति रौहिणेयचरितं भविका । विनिशम्य सद्गुरुमुखार्णवोद्गतम् || उपदेशवागमृतमापिबत । स्वहिताप्तये श्रुतिपुटैर्निरंतरम् ॥१॥ ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ सदुपदेशामृतपाने रौहिणेयकथा | सदुपदेशामृतपानवैषयिकीं रौहिणेयकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनविंशं प्रश्नमाह प्र. १९ किं गुरुताया मूलम् ? व्याख्या - हे भगवन् ! यथा तरुर्मूलेन विस्तारमाप्नोति, तथा गुरुताया गौरवस्य किं मूलम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि एकोनविंशमुत्तरमाह - यदेतदप्रार्थनं नाम, व्याख्या- हे वत्स ! नामेति संभावनायां यदेतद्विश्वप्रसिद्धं अप्रार्थनमयाचनं, यतो याचने मृत्युक्षण इव ईदृक् चिह्नानि स्युः, उक्तं च-मुखे दैन्यं गतेभ्रंशो । गात्रे स्वेदो विवर्णता ।। मरणे यानि चिह्नानि । तानि चिह्नानि ucation Internationa For Personal & Private Use Only - प्र. १९ विषममसि धाराव्रतम् प्रार्थनम् प्रश्नो. टीका ॥१४१ ॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy