________________
* लक्ष्म्याख्यां । किं त्वं नैवाऽवगच्छसि ? ॥१॥ नृपोऽप्याहस्म-भद्रेऽवैमि परं केन । हेतुना त्वमिहागमः ? ॥ * प्र.१९ * तन्मंक्षु मत्पुरो ब्रूहि । श्रवणे मम कौतुकम् ॥१।। गजसाधनश्रीरप्यूचे-नाथ ! त्वदीदृग्दारिय-नुर्भिया के
देवेन कृता
विक्रमस्य * स्थातुमक्षमा । मुत्कलापयितुं त्वाह-माऽऽगां तत्प्रेषयाशु माम् ।।१।। राजाप्यजल्पत्-सुभ्र याहि यथाछंदं ।
प्रशस्तिः * पंथानः सन्तु ते शिवाः ।। संतो हि स्थापने याने । नाऽर्थयन्ति क्वचित्परम् ।।१।। ततस्तस्यां गतायामन्यास्तिस्रः . * क्रमेण रथतुरगपत्त्यधिष्ठात्र्यः स्त्रियः समागताः, गजसाधनश्रीवद्भुपमूचुः, विशांपतिनापि गजसाधनश्रीवाहितासु * तासु कोऽप्येकः पुमान् वराऽम्बराऽऽडम्बरद्युतिद्योतितदिगंतः समेत्य नृपं प्रणत्य च व्यजिज्ञपत्-देव सत्त्वाऽभिधो र भृत्यः । सदा त्वदनुवर्त्यपि ।। गजादिसाधनश्रीभि-विना स्थातुं न हि प्रभुः ।।१।। तस्मात्प्रसत्तिमासूत्र्य । मामपि । प्रेषयाधुना ।। यथा ताभिः समं यामि । क्व सार्थः पुनरीदृशः ॥२॥ इत्युक्त्वास्मिन् स्थिते नृपोऽचिन्तयत्-* प्रयान्तु ताः श्रियस्ताव-दस्य यानं तु नो वरम् ।। अत एनं विना दीनो । दर्शयामि कथं मुखम् ।।१।। यद्येनं * चार्थयित्वाहं । स्थापयामि कथंचन ॥ बंभज्यते तदानीं मे-ऽत्यर्थमप्रार्थनाव्रतम् ।।२।। अतो यावन्न यात्येष । र तावच्छस्त्रिकयानया ।। आत्मानं विनिहत्य द्रा-ग्यशःपात्रं भवाम्यहम् ।।३।। इति चिंतनानंतरमेव महीदुर्गावत्पाणिना * कृपाणमाकृष्योदरे न्यास्थत्, तावन्मा मेति वदन् स सुरीभूय भूपमभाणीत्-राजंस्त्वमेव धन्योऽसि । यस्य ते *
प्रश्नो . * गुणवर्णनम् ।। सभासीनः सुराधीशः । सुराणां पुरतोऽकरोत् ।।१।। यदवंत्यां महापुर्यां । साहसांको विशां विभुः।। * सटीका * संकटे पतितोऽप्युच्चै-नान्यं प्रार्थयते नरम् ।।२।। तदा वृंदारकाधीश-क्रियमाणां तव स्तुतिम् ।। असहिष्णुरहं ॥१४४॥
JE
cat on International
or Personal & Private Use Only
ww.jainelibrary.org.