SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 米米米米米米米 米米米米米米米米米米 हंत । जातज्वर इवाभवम् ||३|| दध्यौ च नरकीटे कः । संकटावटवर्तिनि । अप्रार्थित्वगुणो भूयात् । किंत्वीशाः स्वैरभाषिणः ।।४।। उक्तं च सच्छंदं जं पिच्छइ । कीरइ जं नियमणस्स पडिहाई || अजसस्स न बीहिज्जइ । पहुत्तणं तेण रमणीयं ||१|| तद्गत्वा सत्वरं तस्य । गुरोरिव परीक्षणम् || विपदह्नौ विधायाहं । कुर्वेऽनृतगिरं हरिम् ॥२॥ विमृश्येति ततः स्वर्गा - दवतीर्य विधाय च ॥ अयोदारिपुत्रं ते ऽस्यां नगर्यां समागमम् ||३|| यत्र यत्रापणे निन्ये । स मया व्ययहेतवे ॥ ततो लोकाः पलायन्ते । सिंहालोकादिभा इव ॥ ४॥ ततो मया स ते पार्श्वे । समानीतस्त्वया पुनः || राज्यसर्वस्वदानेन । जगृहे कीर्तिकाम्यया ॥ ५॥ तद्भिया निखिला राज्य-श्रियो यांत्योऽप्युपेक्षिताः ।। परं स पुत्रको नौज्झि । ह्येषा सत्त्ववतां स्थितिः ||६|| विकुर्यैतन्मया सर्वं (तदेतदाश्चर्यकरं पाठा.) । भवतोऽप्रार्थनाव्रतम् ।। प्रपश्यता तथाज्ञायि (मयाज्ञायि पाठा.) । सत्यं शक्रप्रशंसनम् ॥७॥ तच्छद्मनामुनाकारि । त्वत्परीक्षा ह्यतो न मे ।। दोषश्चित्यो यतः सर्वं सहाः सर्वंसहाभुजः ||८|| तस्मादवश्यं याचस्व । मनोऽभिमतमात्मनः । न हि स्वर्वासिनां जातु । दर्शनं विफलीभवेत् ||९|| नृपोऽप्येतत् श्रुत्वा प्रोवाच-सुर ! सुरोऽपि पूर्वाशां । त्यक्त्वा प्रत्यग्दिशं श्रयेत् ।। तथापि प्रार्थनायां मे । लोला लोलायते न हि ।।१।। देवोऽपि तन्निश्चयं ज्ञात्वा प्रीतः सहिरण्यरत्नां पुष्पवृष्टिं कृत्वा विक्रमार्कं राज्ये न्यस्य यथागतमगात्, जनोऽपि तत्स्वरूपं ज्ञात्वाधिकतरं प्रमोदभरं बभार । इत्थं जना विक्रमभूमिभर्तु रप्रार्थनं नाम गुणं निशम्य । अत्रैव यत्नं कुरुताSS-दरेण । यथा त्रिलोक्यां गुरुता भवेद्वः ||१|| ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ गुरुत्वहेत्वप्रार्थने विक्रमादित्यनृपकथा || Education International प्र. १९ देवेन कृता विक्रमस्य प्रशस्तिः प्रश्नो. सटीका ॥१४५॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy