________________
प्र.१
* ज्वालावन्नवमंजरीभिरभितो देहं दहन्त्याम्रकाः । संतापं प्रथयन्ति किंशुकसुमान्युद्यत्स्फुलिंगालिवत् ॥ *
परितामनं * कंकेलिद्रुमपल्लवाः सुखलवावच्छेदिनोऽङ्गारवद् । भुंग्यः कोकिलनायका अपि भृशं रंगापहा धूमवत् ।।१।। कृतो *
कन्यायाः वायुक्षेपः कदलीदलपक्षेण रचितो-ऽतिशीतैर्निर्वृतैः कुसुमनिकरैः प्रस्तरवरः ।। उरोमूलं सिक्तं परिमललसच्चंदनरसै* रसौ दाहो देहात्तदपि सखि मे नो विरमति ।।२।। किंच-पंचेषुरपि पञ्चेषु-र्यन्मे हृदयलक्षके ।। इषुलक्षं क्षिपत्येष । । * लक्षेषुस्तेन लक्ष्यते ।।३।। तस्य मे मंदभाग्यायाः । सुभगस्य निभालनम् । असुलभं तदेतर्हि । मरणं शरणं किल के * ॥४।। कुमारोऽप्येवं श्रुत्वाऽध्यासीत् तस्यैव पुरुषस्येह । सफलं वेद्मि जीवितम् ।। यत्राऽनुरक्तचित्तेयं । बालैवं
परिताम्यति ।।१।। चंपकलतापि तदाकर्ण्य प्रोचे-मा ताम्य क्षितिपालपुत्रि सुतरां धीरा भव त्वन्मनो - वाञ्छावल्लिरसौ । * फलिष्यति यदद्यैव त्वदीयः पिता ।। श्रीमद्रत्नपुरे सुवेगखचरं रत्नांगदक्ष्मापतेः । सूनोरानयनाय रत्नपदतः सारस्य - * संप्राहिणोत् ।।१।। तेनाप्यागत्य संप्रत्यवनिपतिपुरोऽभाणि यत्कुंभिरूप-व्याजात्सोऽव्याजबुद्धि-र्दुततरमपहृत्याऽत्र
युष्मद्वनान्तः ।। आनीयाऽस्थाप्यशोकद्रुमतल इति चाकर्ण्य हृष्टा समागाम् । त्वत्पार्वं तत्सखि त्वं भज * जनितसदादृग्विनोदं प्रमोदम् ॥२।। कुमारोऽप्येतदुक्तिप्रत्युक्तिसुधां श्रुतिशुक्त्या निपीय हृष्टमनाः पुनरशोक* तरुतलमायातश्चिंतयामास-हुं ज्ञातमस्यास्तन्वंग्याः । पाणिपीडनकर्मणे । अहमानायितोऽत्रैत-त्पित्रा तच्चित्त के
प्रश्नो. नृत्य भोः ।।१।। ततस्तत्कालमेव विद्याधरेन्द्रप्रहितैर्विद्याधरैरेत्य कुमारः पुरे सोत्सवं प्रावेश्यत, स्थापितश्च स्फुरदिंदिरे -
सटीका * पृथग्मंदिरे, खेचरचक्री अपि तत्रायातः, स्मराकारं कुमारं दृष्ट्वा हृष्ट इत्यभाषिष्ट-कुमार सद्गुणाधार । समाकर्णय *
or PSRS & Private Use Only
॥९॥
Jai