SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ******** कारणम् ।। यदर्थमपहृत्यात्र । त्वमाश्वानायितो मया || 9 || अस्त्यभ्यस्तचतुः षष्टिकला मे रत्नमंजरी ॥ दुहिता श्रीमतीदेवी–कुक्षिमानसहंसिका ||२|| सान्यदा मत्प्रणामार्थं । जनन्याऽऽस्थानमंडपे || प्रेषितास्याश्च सौंदर्यं । निरीक्ष्येत्युदितं मया ||३|| स कोऽप्यस्ति पुमान् योऽस्या । योग्यो भवति वल्लभः । तत एकेन केनापि । प्रोचे खेचरबंदिना ||४|| देव रत्नपुरेशश्री - रत्नांगदनृपांगजः । आह्वया रत्नसारोऽस्ति । कुमारो रुचिराकृतिः ॥५॥ गोविंदस्य यथा लक्ष्मी-र्यथा शंभो: शिवा तथा । स एवास्या भवत्पुत्र्याः । उचितो भूचरो वरः || ६ || तन्निशम्य तथा दधेऽनुरागं त्वयि सा यथा ॥ विद्याधरकुमाराणां । नामापि सहते न हि ||७|| किन्तु सा निर्वृतिं काप्य–लभमाना मनागपि ॥ ध्यायंती त्वद्गुणग्रामा - नेव तिष्ठति कष्टतः ||८|| तद्जवेनैव तां रत्न - मंजरीं परिणीय माम् ।। प्रमोदय यतः सन्तः । प्रार्थिता न पराङ्मुखाः || ९ || कुमारोऽप्युचे - पूज्यपादैर्यदादिष्टं । तत्कुर्वेऽहमसंशयम् ।। यतो विनीतो न गुरु- वाग्विपर्ययकृद्भवेत् ||१|| ततः प्रीतः खेचरपतिः कुमारपक्षीयं विद्याधरविद्याधरीवर्गं सज्जीकृत्य कृत्यविन्निजप्रासादमाससाद, प्रारब्धमुभयत्रापि शुभे क्षणे वैवाहिकमंगलं, स्नापितौ वधूवरौ कलधौतकलशाऽऽहृतपवित्रपद्महृदादितीर्थजलैः, विलिप्तो हरिचंदनेन, परिधापितौ सदशविशदकौशेयांशुकैः, मालितौ पुष्पमालाभिः, शृंगारितौ विभूषणैः, कारितौ समयोचितरक्षाकंडकादिकृत्यं, आनीता वंशाः कृता कनककुंभविभूषिता वेदिका, ईदशे च शुभमये समये वाद्यमानेष्वातोद्येषु सर्वद्धर्ज्या स्वसौधादुपेतो विवाहमंडपद्वारं तुरंगमारूढो भूपरिवृढसुतः, कृते च श्वश्रूभिर्लवणपानीयोत्तारणे Jain Education International प्र. १ पाणिग्रहणम् प्रश्नो. सटीका 119011 www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy