________________
शुकराजेनपित्रादि वृतान्तकथनम्
* प्राविशद्विवाहमंडपान्तः । ततः शुभलग्नेऽग्निसमक्षं चतुर्वे धवलमंगलगानपंचशब्दवादनपूर्वं भ्रामितौ मिथो * * योजितकरौ वधूवरौ, अपि च-खचरस्त्रीजननृत्यप्रवरं । सुस्वरतरुणीगीतिप्रकरम् ॥ नानाविस्मयरंजितनृगणं । *
समजन्येवं पाणिग्रहणम् ।।१।। दत्तं च पाणिमोचनपर्वणि कुमाराय दिव्यवस्त्रालंकारादि, पाठसिद्धं विद्यावृंदं च - * श्वशुरखचरस्वामिना । ततः सदारः कुमारः सोत्सवमगात् स्वागारम्, अभून्मुकुंदक्षीरोदधिनंदिन्योरिव तयोः परम* प्रेम । एकदानेकानोकहसंकुलायां गृहोपवनिकायां क्रीडतः सदारस्य कुमारस्य करांभोजमभजदकस्मादेवाकाशादुत्तीर्येकः * * शुकः । कुमारोऽपि तं क्रीडाशुकं स्वकीयं मत्वा प्रीत्यालिंग्य च पित्रादिस्वरूपमेवमपृच्छत्-शुकराज ! * । समाख्याहि । पित्रोः परिकरस्य च ।। कुशलं तत् श्रुतौ यस्मादुत्सुकं मम मानसम् ।।१।। कीरोऽप्याह स्म-स्वामिंस्तव । से गजोपज्ञे-ऽपहारे परिवारतः ।। श्रुते पित्रादयो लोकाः । खेदमेदस्वितामगुः ।।१।। तदा हि युगपत्तेषां । चक्षुःप्रक्षरद-* * श्रुभिः ।। इलातलं तथा सिक्तं । नावा तार्यमभूद्यथा ॥२॥ किञ्च त्वद्विरहाबाल-व्यालव्यालुप्तचेतनाः ।। कष्टं र तिष्ठन्ति पित्राद्या । आलेख्यलिखिता इव ।।३।। अहमप्यधिकां मूछौँ । प्राप्तः प्रभुं विनाकृतः ।। नवरं हि * भवद्भाग्यो- दयादुद्जीवितस्ततः ।।४।। गत्वा तेषां पुरोऽवाचं । पूज्याः शृणुत मद्वचः ।। विषादं त्यजतात्यन्तं । । * प्रमोदं श्रयत द्रुतम् ।।५।। युग्मं ।। मासप्रान्ते कुमारं त-च्छुद्धिं वा यदि नानये ।। तदा ज्वालावलीचंडे । वह्निकुंडे के * विशाम्यहम् ।।६।। इति प्रतिज्ञामासूत्र्य । निर्गतो नगरात्ततः ।। ग्रामाऽऽरामाकरपुर-सरिद्गिरिगुहादिषु ।।७।। । स्थानेषु भूरिषु भ्राम्यन्नभाग्य इव सेवधिम् । त्वां नापमधुना दैवात्त्वं दृष्टो दृष्टिपारणम् ।।८।। युग्मम् ।। तदलं हि
प्रश्नो.
सटीका ॥११॥
For Personal & Private Use Only
www.jainelibrary.org