SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ kkkkkkkkkk********** * विलंबेन । पित्रादिजनतुष्टये । कुरु प्रयाणकं यस्मा-त्पूर्णः प्रायो ममावधिः ॥९॥ कुमारोऽप्येवं श्रुत्वा * प्र.१ * बाष्पाविलविलोचनोऽचिंतयत्-धिग्मां निमग्नं विषयार्णवान्तरे । संप्रापितो येन हि तादृशां दशाम् ।। पित्रादि-* पितृसमीप वर्गोऽतिनिसर्गवत्सलो । गत्वा तदेतद्यपि तं प्रमोदये ।।१॥ ततः शुकेन साकं श्वशुरोपान्तमेत्य कुमारो । गमनम् * व्याजहार-देवाद्यानेन कीरेणा-गत्य रत्नपुरीपुरात् ।। चिंताऽऽचान्तर्हृदोः पित्रो-वृत्तान्तोऽभाणि मत्पुरः ।।१।। * तदद्यैवाऽभवत्पित्रो-दर्शनोत्कं मनो मम ।। तत्तत्र गमनार्थं मा-मनुजानीहि वेगतः ॥२॥ तदाकर्ण्य खेचराधिपोऽपि * न प्राघुणैर्वेश्म वसतीति ध्यात्वा सगद्गदमुदीरयामास - * वत्स त्वं व्रज नेति हारि वचनं तिष्ठेति च प्रस्थिते । विघ्नं मौनमुताऽऽश्रये यदि तदा तु स्यादुदासीनता ।। * तत्किं वन्यथवा कृतं परिविमर्शेनाऽमुना वेगतः । स्वौ मातापितरौ वियोगविधुरौ गत्वा समानंदय ।।१।। इति * कुमारस्याऽनुज्ञां दत्वा रत्नमञ्जरीसुतामाकार्य च समयोचितमुवाच-अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता । रे * तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् ।। सुप्ते तत्र शयीत तत्प्रथमतो मुञ्चेच्च शय्यामिति । प्राच्यैः पुत्रि के निवेदिताः कुलवधूसिद्धांतधर्मा अमी ।।१।। इत्यादि पुत्र्याः शिक्षां दत्वा स सादरं सदारं कुमारं व्यस्राक्षीत् । * कुमारोऽपि शुकराजकलत्रमित्रविद्याधरैः समं विमानाधिरूढः प्रौढविभवो निमेषोन्मेषवद्गगनमुल्लंघमानो में प्रश्नो. रत्नपुरपरिसरमाजग्मिवान् । किमाकाशात्काश्यप्यां निपतति वातोत्क्षिप्तो रत्नाकरभवो रत्नप्रकरः ? किंवाऽवतरति है सटीका * मरुत्पथभ्रमश्रमसकष्टं समग्र ग्रहचक्रम् ? किंवा स्वयमायाति पुण्यफलसंशयकृतां प्रत्ययमुत्पादयितुमिव नाकलोक * ॥१२॥ Jam ducation International 3 ve Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy