________________
हरणं
* पापोन्मूलितैरेभि-भूरिभिर्भूरुहैः किमु ? ॥ यदि शूरोऽसि धीरोऽसि । तर्हि मत्संमुखीभव ।।१।। इत्याक्षिप्तः कर्यपि * * प्रसारितकरः कुमाराऽभिमुखमधावत्, कुमारोऽपि हयादुत्तीर्य स्वोत्तरीयं संवेष्ट्य करिपुरश्चिक्षेप । अनेकपोऽपि + कुमाराऽप* कोपामातस्तत्र परिणतः, कुमारोऽपि छेकतया दन्तमूले पदं दत्वा यावत्कुंभिकुंभस्थलमारूढस्तावत्स गजः परिजनस्य ।
करिरूपेण * पश्यत एवोत्पपात हरगलश्यामले व्योममंडले गतो लोचनागोचरं प्राप्तश्च क्षणादेव लसल्लक्ष्मीभरं वैताढ्यभूधरं, मैं * स्थितश्च तत्र विचित्रतरुराजिराजितारामभूभागे । ततः स करिरूपमपहाय चलत्कुंडलाऽऽभरणं विद्याधररूपं के
स्वीकृत्येत्यवादीत्, कुमार ! तिष्ठ क्षणमेकमत्रा-ऽशोकद्मूले कथयामि यावत् ।। त्वदागमं श्रीपुरनायकस्य । 7 श्रीवर्यविद्याधरचक्रिणोऽग्रे॥१।। इत्युदीर्य तस्मिन् गते कुमारोऽध्यासीत्-विद्याभृता किमेतेन । हृतोऽहं किमुतानया।। * * चिंतया तावदुद्यान-श्रियं पश्यामि सुन्दराम् (हृद्यां विलोकये पाठा.) ।।१।। ततस्तत्र भ्रमन् कुमारोऽगादेकस्य *
विश्राणितप्राणिमनःस्पृहस्य कदलीगृहस्य समीपभुवं, तत्र च लतान्तरितः सखीयुतामेकां पुष्पतल्पस्थां कन्यां का में दृष्ट्वेत्यचिंतयत्-अहो अस्या आस्यं कटरि नयने भालमरिरे । कपोलाभ्यां भद्रं शुकमुखमिव घ्राणपुटकम् ।। * श्रवःपालीदोला किल वपुरि बिंबाधरयुगम् । किमन्यत्सर्वेऽपि प्रकृतिसुभगास्तन्ववयवाः ।।१।। तथाप्येषा चकोराक्षी। * सांप्रतं विरहासहा ।। कस्याप्यमुद्रं सौभाग्यं । प्रकटीकुरुतेतराम् ।।२।। इति विमृशति सति कुमारे कन्यकयाभाणि-शृणु *
प्रश्नो. सखि चंपकलतिके । स्वीयगृहं तादृशं परित्यज्य ।। यद्यप्युद्यानमहं । समियाय मधुश्रिया शिशिरम् ।।१।। तथापि
सटीका * कुरंग्या इव मे व्यथितायाः स्मरनिषादविशिखोघैः प्रतिभात्ययमारामो ज्वलन इव प्रज्वलन्नधुना । तथाहि -
॥८॥
For Personal & Private Use Only
Munaw.jainelibral