________________
* सन्मान्य रत्नराशिस्वप्नानुसाराद्रत्नसार इति पुत्रस्य नाम पितृभ्यामकारि । बालोऽपि बालेन्दुरिव पंचधात्रीभिः * प्र.१
पाल्यमानः पितृमनोरथैः सार्धं वृद्धिमाप । जाते च तस्मिन्नष्टाब्ददेश्ये पितृभ्यामित्यचिन्ति-अध्याप्यते * कुमाराध्ययनम्
कुमारोऽयं । विद्याः सर्वगुणास्पदम् ।। पुमान् विद्याविहीनस्तु । पशुरेव न संशयः ।।१।। यदुक्तं - विद्या नाम । * नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ।। विद्या बंधुजनो * विदेशगमने विद्या परा देवता । विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥१॥
ततः पितृभ्यां मार्गशीर्षे ज्ञानपंचम्यां गुरुपुष्ययोगे सोत्सवमुपश्रीकंठोपाध्यायमध्ययनाय निवेशितः सुतः । के * सोऽपि द्वैतीयीकवयसा सह जग्राह समग्राः कलाः । कलाचार्योऽपि द्वासप्ततिकलासारं कुमारं मत्वा नृपसमीपमानयत्, *
राजाऽपि कुमारकलावलोकनाज्जातानंदो दारिद्मविद्राविणा द्रविणादिना पंडितं सत्कृत्य यावद्विससर्ज तावदुरस्थल-* * लुलत्पुष्पमालो वनपालो रयादेत्य प्रांजलिरिलापालं व्यजिज्ञपत्-स्वामिन् ! वः कुसुमाकराभिधवने दन्ती सितांगश्चतु-* * तस्तुंग उपागतोऽद्य समदः साक्षादिवैरावणः ॥ किञ्चासौ तरुभंगमाशुग इवाऽऽधत्ते ततस्तद्ग्रहे । कश्चिच्चिंत्य * * उपक्रमश् चिरयितुं नैवोचितं सांप्रतम् ।।१॥ भूपालोऽपि वनपालादित्याकर्ण्य करिग्रहाय स्वयमुत्तिष्ठमानो विक्रमसारेण + * कुमारेण भणितः-कोऽयं तस्मिन्निभे तात-पादानां विक्रमक्रमः ॥ प्रसीद मे प्रदेशाज्ञां । येनाऽऽशु तमुपानये मैं प्रश्नो. * ॥१॥ वत्स ! साधूक्तं, साध्यतां साध्यमिति राज्ञादिष्टस्तुरगारूढः प्रौढपरिवारपरिवृतः कुमारस्तेन वनपालेन * सटीका * दर्शितमार्गप्रचारस्तदेव वनमासदत्, दृष्ट्वा च तत्र शतपत्रनालमोटं मोटयन्तं विटपिजालं व्यालमित्याक्षिपत्-आः *
॥७॥
www.jainelibrary.org