________________
सुतजन्मोत्सवम्
* अद्यापि लोकेऽवतरन्ति नैव । तयोः सकलजीवलोकसारं पंचोपचारं विषयसुखप्राग्भारं सेवमानयोः क्रमेण * * पट्टदेव्याः कुक्षिकमले कलहंसवदवातरत्कोऽपि रत्नराशिस्वप्नसूचितो जीवः । अतीतेषु सार्धाष्टमदिवसेषु नवमासेषु * - सुषुवे प्राचीव देवी भास्वन्तमिव महसा दिशः प्रकाशयंतं सुतम् । अत्रांतरे प्रियंवदा नाम दासी सभासीनं * महीनमित्यवर्धयत् – देव देवकुमाराणां । प्रतिच्छंद इवापरः ।। रत्नप्रभामहादेव्या-स्तनयः समजायत ।।१।।
राजाप्येतदाकर्ण्य प्रमोदमेदुरोऽभूत् । यतः - आनंदं जनको बिभर्ति हृदये स्वास्थ्यं जनन्यद्भुतम् । तृप्तिं पूर्वज-* ऋ पूरुषाः स्वसुहृदो हर्षं विषादं द्विषः ।। प्रत्याशां च पितृष्वसापि गुरवो देवास्तु पूजाः परास्तुल्या(स्तुत्या पाठा.)धिक्यगुणा *
हि तत्सुतजनिः कल्पद्रुमेभ्योऽधिका ।।१।। ततस्तस्यै दास्यै मुकुटवर्जमन्यदाभरणादि वितीर्य नृपवर्यः । सुतजन्मोत्सवमेवमकारयत् -
यत्र रचयन्ति (पौरा) युगमुशलकलशध्वजातोरणान् । शुभऋचः प्रोच्चरन्ति द्विजाः । आनयत्यक्षतापूर्णपात्राण्यलं रे * स्त्रैणमाविर्भवद्ववलकलमंगलम् । पापठंत्यात्मगुरुसंयुता मातृकां वटुका उरुरवं सौम्यपदपूर्विकाम् । गुप्तिपारं * * लभन्ते रिपुक्ष्माधवाः । ढोकयन्त्यश्वरथकरिघटा नवनवाः । पंचशब्दाः प्रसर्पन्ति श्रुतिसुखकराः । प्रतिपदं चारु * * खेलन्ति तालाचराः । वर्तन्ते दानसन्मानमुख्यक्रियाः । प्रविलसन्त्युन्मुदः पुर्जनाः सप्रियाः । एवंविधे सुराणामपि । * मनोहरे सुतजन्ममहोत्सवे जायमाने प्रथमे दिने स्थितिपतितं, तृतीये सूर्येन्दुदर्शनं, षष्ठे रात्रिजागरणं, एकादशे के * जातकर्मशुद्धिमाधाय प्राप्ते च द्वादशे सौवासिनीप्रमुखकुटुंबमविलंबमशनपानखाद्यस्वाद्यविचित्रवस्त्रालंकारादिना *
प्रश्नो.
सटीका ॥६॥
ww.jainelibrary.org