SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ******* जल्पेन प्रसीदतु ।।१।। ततो नभसीदृशी गीरासीत् - राजन् ! या काचिदस्तीह । युष्मत्पुर्यां महासती ।। सा तन्तुबद्धचालिन्या । गृहीत्वा कूपतो जलम् ||१|| गोपुराणां कपाटानि । समाच्छोटयतु त्रिभिः ।। चुलुकैर्यथोद्घटन्ते । द्वाराण्यपरथा न हि ||२|| युग्मम् ॥ तन्निशम्य भूपादेशाच्चतुर्वर्णवर्णिन्यश्चालिन्या कूपजलग्रहणाय प्रगुणा एवमभवन्–तदानीं कस्याश्चिद्गुणेन निबद्धा चालिनी त्रटत्कारं कुर्वंती मृत्पात्रीव त्रुटित्वाभनक्, कस्याश्चित्कूपे क्षिप्ता चालिनी गलिततंतुस्तदंतरेवास्थात् । कस्याश्चिदवटक्षेपानंतरं मेघमालेव नीरं क्षरन्ती चालिनी शुषिरैव निरगात् । एवं स्वशीलप्रकटनकपटात्सर्वास्वपि चार्वंगीषूपहासास्पदं प्राप्तासु सा सुभद्रा श्वश्रूमभाणीत्-मातर्यदि तवादेशो ऽधुना मम भवेत्तदा ।। गत्वा प्रकाशयाम्यात्म-शीललेशविजृंभितम् ||१|| श्वश्रूरपि कोपादलपत्आः पापे वीक्षितं शीलं । यादृशं तव विद्यते । पतित्वा तिष्ठ गेहांत - र्विगुप्यसि बहिर्गता || १ || पुरापि याः सदाचाराः । श्रूयन्ते कुलबालिकाः || नगर्यास्ता अपि द्वार - मुद्घाटयितुमक्षमाः ॥ २॥ परमेवमहं मन्ये । त्वममुष्मिन् प्रयोजने ।। सत्यं समर्था या जैन - मुनिसेवापरासि यत् ||३|| सुभद्रापि जगाद - मातरुक्तं त्वया युक्तं । शीलं संप्रति दुर्घटम् ।। तथापि पंचाचारेण । स्वपरीक्षा विधीयते ||४|| ततः पवित्रीभूय परिहितधौतांशुका सुभद्रा श्वश्रूननांदृप्रभृतिपरिच्छदकृतोपहासापि स्मृतपंचपरमेष्ठिनमस्कारमंत्रा तंतुबद्धां चालिनीं विधाय वसुधाधवप्रमुखजनाध्यक्षं कूपे निक्षिप्य शासनसुरीसांनिध्याद्वारिभृतामुद्धृत्य चंद्रिकेव श्वश्वादिमुखपद्ममुद्रणं जनयन्ती, प्रद्योतनद्युतिरिवान्यजननयननलिनान्युन्मुद्रयन्ती च, 'साधु साधु महासति ! रयादुद्घाटय गोपुरकपाटानि, देहि For Personal & Private Use Only Jain Education International प्र. ३६ उ. ३८ शीलपरीक्षा सुभद्रायाः प्रश्नो. सटीका ॥२३०॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy