________________
*******
जल्पेन प्रसीदतु ।।१।। ततो नभसीदृशी गीरासीत् - राजन् ! या काचिदस्तीह । युष्मत्पुर्यां महासती ।। सा तन्तुबद्धचालिन्या । गृहीत्वा कूपतो जलम् ||१|| गोपुराणां कपाटानि । समाच्छोटयतु त्रिभिः ।। चुलुकैर्यथोद्घटन्ते । द्वाराण्यपरथा न हि ||२|| युग्मम् ॥ तन्निशम्य भूपादेशाच्चतुर्वर्णवर्णिन्यश्चालिन्या कूपजलग्रहणाय प्रगुणा एवमभवन्–तदानीं कस्याश्चिद्गुणेन निबद्धा चालिनी त्रटत्कारं कुर्वंती मृत्पात्रीव त्रुटित्वाभनक्, कस्याश्चित्कूपे क्षिप्ता चालिनी गलिततंतुस्तदंतरेवास्थात् । कस्याश्चिदवटक्षेपानंतरं मेघमालेव नीरं क्षरन्ती चालिनी शुषिरैव निरगात् । एवं स्वशीलप्रकटनकपटात्सर्वास्वपि चार्वंगीषूपहासास्पदं प्राप्तासु सा सुभद्रा श्वश्रूमभाणीत्-मातर्यदि तवादेशो ऽधुना मम भवेत्तदा ।। गत्वा प्रकाशयाम्यात्म-शीललेशविजृंभितम् ||१|| श्वश्रूरपि कोपादलपत्आः पापे वीक्षितं शीलं । यादृशं तव विद्यते । पतित्वा तिष्ठ गेहांत - र्विगुप्यसि बहिर्गता || १ || पुरापि याः सदाचाराः । श्रूयन्ते कुलबालिकाः || नगर्यास्ता अपि द्वार - मुद्घाटयितुमक्षमाः ॥ २॥ परमेवमहं मन्ये । त्वममुष्मिन् प्रयोजने ।। सत्यं समर्था या जैन - मुनिसेवापरासि यत् ||३|| सुभद्रापि जगाद - मातरुक्तं त्वया युक्तं । शीलं संप्रति दुर्घटम् ।। तथापि पंचाचारेण । स्वपरीक्षा विधीयते ||४|| ततः पवित्रीभूय परिहितधौतांशुका सुभद्रा श्वश्रूननांदृप्रभृतिपरिच्छदकृतोपहासापि स्मृतपंचपरमेष्ठिनमस्कारमंत्रा तंतुबद्धां चालिनीं विधाय वसुधाधवप्रमुखजनाध्यक्षं कूपे निक्षिप्य शासनसुरीसांनिध्याद्वारिभृतामुद्धृत्य चंद्रिकेव श्वश्वादिमुखपद्ममुद्रणं जनयन्ती, प्रद्योतनद्युतिरिवान्यजननयननलिनान्युन्मुद्रयन्ती च, 'साधु साधु महासति ! रयादुद्घाटय गोपुरकपाटानि, देहि
For Personal & Private Use Only
Jain Education International
प्र. ३६
उ. ३८
शीलपरीक्षा
सुभद्रायाः
प्रश्नो.
सटीका
॥२३०॥
www.jainelibrary.org