SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ * तं मुनिशार्दूल पुनः पुनर्दर्शयन्ती जननी भगिनी च बुद्धदासं प्रति सरोषमूचतुः-रे मूढ ! पश्य पश्य त्वं । सतीत्वं * प्र.३६ * स्वीययोषितः ॥ न जातु जायतेऽस्माकं । मृषागीानिगीरिव ||१|| बुद्धदासोऽप्यभिज्ञानविलोकनात्सुभद्रायां * उ.३८ र विरक्त इत्यचिन्तयत्-चेदेषार्हन्मताभिज्ञा-पीदृशं हि व्यवस्यति ।। तदापरासां नारीणां । का कथा शीलशीलने । विमलशील ते ॥१॥ साऽपि विरक्तं पति मत्वाऽध्यासीत्-सर्वथाऽप्यपवादोऽयं । विषादाय न मे हृदः ।। यतः स्त्रियः के प्रभावाविर्भूता शासन सुरी * स्वभावेन । चंचला इव चंचलाः ।।१॥ परं सर्वप्रकारेण । शुद्धे श्रीजिनशासने ॥ कलंको दीयते श्वश्वा-* दिभिस्तन्मेऽतिखेदकत ॥२॥ अतो यावन्न यात्येष । दोषो मे शासनस्य च ॥ तावन्न पारयाम्येव । प्रतिमामररीकतामा * ॥३।। ततः सा सायं जिनार्चामानर्च्य शासनसुरीं मनसि न्यस्य कायोत्सर्गेऽस्थात्, शासनदेव्यपि तद्विमलशील-* के प्रभावादाविर्भूयेत्यभाणीत्-वत्से त्वच्छीलमाहात्म्य-तुष्टा कार्यं निवेदय ॥ सापि पारितप्रतिमोचे-मातर्मे * शासनस्यापि । कलंकमपसारय ।।१।। देव्यप्यवादीत्-पुत्रि ! खेदं त्यजानंदं । भज प्रातरहं तव ।। शुद्धिं वितीर्य * * कर्तास्मि । शासनस्य प्रभावनाम् ॥१॥ इत्यादिश्य देवी विद्युदिव तिरोदधे, सुभद्राप्यशेषं निशाशेषं । * धर्मध्यानेनात्यवाहयत् । इतः प्रातः प्रतोलीपालकैरुद्घाट्यमानान्यपि गोपुरकपाटानि नोद्घटन्ति स्म, ततः समन्ततः क्रंदति * प्रश्नो. * गोमहिष्यादिवृंदे, विषीदति चाशेषपूर्जने स्वबुद्ध्यैवावबुद्धदैवतभावो नृदेवो विहितस्नानो धौतवस्त्रपरिधानो * टीका धूपोद्ग्राहणपूर्वमेवमुवाच-भो भो आकर्ण्यतां देवा । दैत्या विद्याधरा अपि ।। यः कोऽपि कुपितोऽस्मासु । स ॥२२९॥ For Personal & Private Use Only www.iainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy