________________
* अनुरूपाय ददे जिनदासेन सुभद्रा, अजन्युद्वाहः, ततस्तयोर्गौरीगिरीशयोरिव प्रेमपरयोर्जगाल कियान् कालः । * प्र.३६ * अन्यदा श्वसुरं प्रति बुद्धदासेनोक्तं-तात त्वदीयमाहात्म्या-मम सर्वमभीप्सितम् ॥ सिद्धं संप्रति स्वे गेहे । * उ.३८
छिद्रान्वेषिण्यौ * गमनेऽभून्मनोरथः ।।१।। श्रेष्ठ्यप्यूचे-वत्स ! युक्तं त्वया प्रोक्तं । ते प्रशस्यास्तनूभुवः ।। ये पित्रोनॆत्रयोः प्रीति
श्वशूननांदरौ * कराः शीतकरा इव ।।१।। परं वैधर्मिकौ तौ तु । सुभद्रां जैनधर्मिणीम् । सहिष्येते कथं धीर-स्कंधाविव तुरंगमीम् । * ॥२।। बुद्धदासोऽप्यभ्यधात्-ताताहं स्थापयिष्यामि । पृथग्गेहे भवत्सुताम् ।। यथार्हद्धर्मनिर्माण-परा स्थास्यत्यसौ * * सुखम् ।।३।। ततस्तदादेशाद् बुद्धदासः सुभद्रायुतोऽचलत्, प्राप स्वपुरी, प्राविशत्पैतृकं वेश्म, अस्थापयच्च *
पृथगोकसि सुभद्रां, ततस्तच्छिद्राण्यपश्यतां कुपिते श्वश्रू नांदा च, सापि सुभद्राऽर्हद्धर्मं पालयन्ती प्रतिलाभयति * भक्तादि सदनागतान्मुनीन् । तदेतद्वीक्ष्य प्राप्तच्छिद्राभ्यां श्वश्रूननांदृभ्यां बुद्धदासपुरः प्रोक्तं-वत्स ! स्वच्छंद-* * चारेण । रमते जैनसाधुभिः ।। तव प्रिया यथा पण्य-रमणी विटपेटकैः ।।१।। सोऽप्यूचे-मातः स्वसः किमित्येवं । *
प्रोच्यतेऽस्यां न कर्हिचित् ।। कलंकः प्रतिपच्चंद्र-कलायामिव दृश्यते ।।१।। ततः पुनरपि तयोर्दुष्टयोस्तस्याः । * च्छिद्रांतरं शाकिनीवद्विलोकयंत्योरेकदागादेको जैनो मुनिः सुभद्राभवनं, पपात वातप्रेखोच्छलितं तदानीं * * तृणखंडमृषिप्रकाण्डनेत्रे, सोऽपि नाऽपसारयतिस्म तत्तृणं, अप्रतिकर्माणो हि महात्मानः, उक्तं च-राईभोयण-*
प्रश्नो. * विरई । निम्ममत्तं सयावि देहमि ।। पिंडो उग्गमाउ-प्पायणेसणाए सया सुद्धो ।।१।। ततः सुभद्रा भक्तं प्रयच्छन्ती *
सटीका * मास्य मुनेर्व्यथास्त्वित्याशया रसनाग्रलाघवादृषिदृशस्तृणमपसारयामास । तदा सुभद्रासीमंतगतकुंकुमतिलकितभालं ॥२२८॥
Private Use Only