________________
* प्रभवतो धर्मस्य निर्वद्यता । सर्वेषामपि सर्वकालनियतं शीलं परं भूषणम् ॥१।। अत्रार्थे सुभद्रामहासतीकथा, * प्र.३६ * तथाहि
उ.३८ + इहैव जंबूद्वीपे द्वीपे भारते वर्षे वसंतपुरं नाम नगरं, भावांभसा धार्मिकलोकसिच्य–मानासु पुण्यव्रततीषु ।
सुभद्रा
महासती त येन ।। सत्यं वसंतायितमद्भुतेन । सुखप्रसूनादिसमुद्भवेन ।।१।। तत्र जितशत्रुनृपमान्यो जिनदासनामा श्रेष्ठी, यः ।
कथा * श्राद्धधर्मांबुजराजहंसः । स्वीयाऽन्वयाऽऽकाशविकाशहंसः ।। बंध्वादिवर्गांबुधिवृद्धिसोमः । सत्कीर्तिसौरभ्यनिरस्त* सोमः ॥१॥ तस्य जिनमति म पत्नी, आनम्रकम्रत्रिदशेंद्रमौलि-मौलिप्रभाभासुरपादपीठे ॥ जिनाधिपे * * यन्मतिरातताना-नुरागमर्केबुजिनीव नित्यम् ।।१।। तयोः प्राग्भवोपार्जिताऽगण्यपुण्यवशादनिशमेव विषयाननु-र * भवतोरजनि स्त्रीलक्षणोचितगुणभद्रा सुभद्रा नाम नंदिनी, प्रतिपदिंदुलेखेव सा वृद्धिमासादयन्ती सर्वयुवमनोरंजनं । * यौवनं बभार । प्रार्थ्यतेस्माऽखिलैरपि जनैः, किन्तु पिता तां नादात् कस्मैचिदपि मिथ्यादृष्टित्वात् । के इतश्च चंपापुर्या बुद्धभट्टारकभक्तो बुद्धदासाऽभिधो वणिग् वाणिज्याय वसंतपुरमागात्, चकार च क्रयविक्रयं, * कदाचिदाययौ स जिनदासगृह, ददर्श च देवांगनामिव सुरूपां सुभद्रां कन्यकां, तद्दर्शनाज्जागरूकाऽनुरागस्त-* तत्परिणयनोपायं लोकादाकर्ण्य चंचच्छद्माप्यर्हन्मुनिसन्निधौ भक्तिपूर्वं श्राद्धधर्मं शृण्वानः संजात कर्मविवरः, प्रश्नो. * सोऽभूत्परमश्राद्धः, अहो ! सत्संगतेः फलम् ! उक्तं च-जो जारिसेण संगं । करेइ अचिरेण तारिसो होइ ।। सटीका * कुसुमेहिं सह वसंता । तिलावि तग्गंधया हुँति ।।१।। ततो देववंदनकावश्यकप्रत्याख्यानादिविधिसावधानाय तस्मै * ॥२२७॥
www.jainelibrary.org